SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ५०४ सूत्रार्थमुक्तावलिः शैक्षस्येति, आ सामस्त्येन ज्ञानादिगुणाः शात्यतेऽपध्वस्यन्ते याभिस्ता आशातना:-तत्र शैक्षस्य-शिक्षायोग्यस्य-अल्पपर्यायस्य रात्रिके बहुपर्याये आचार्यादिविषये येऽविनया:अयोग्यवृत्तयस्ता स्त्रयस्त्रिंशद्विधाः-यथा, बहुपर्यायस्याऽऽसन्नगमनं यथा रजोऽञ्चलादिः तस्य लगेत्, एवं तस्य पुरतो गमनं तथा समपार्श्व यथा भवति तथा समश्रेण्या गमनम्, एवमासन्नस्थितिः पुरःस्थिति: पार्श्वतस्थितिः, तथाऽऽसन्नं निषीदनं पुरो निषीदनं पार्श्वतो निषीदनम्, विचारभूमिं गतयोः शैक्षस्य पूर्वतरमाचमनम्, पूर्वं गमनागमनालोचनम्, रात्रिकेन रात्रौ को जागर्तीति पृष्टे तद्वचनाश्रवणम्, रानिकस्य पूर्वमालपनीयं कंचन शैक्षस्य पूर्वतरमालपनम्, लब्धाशनादेः पूर्वमेवालोचनम्, अन्यस्य तदुपदर्शनम्, अन्यस्य निमंत्रणम्, अनापृच्छयाऽन्यस्मै दानम्, प्रधानतरस्य स्वयं भोजनम्, क्वचित्प्रयोजने व्याहरतो रानिकस्य वचसोऽप्रतिश्रवणम् रानिकस्य पुरतो बृहता शब्देन बहुधा भाषणम्, व्याहृतेन मस्तकेन वन्दे इति वक्तव्ये किं भणसीति कथनम्, रात्निके प्रेरयति सति कस्त्वं प्रेरणायामिति भणनम्, आर्य ! ग्लानं किं न प्रतिचरसीति उक्ते त्वं किं न तं प्रतिचरसीत्यभिधानम्, धर्मं कथयति गुरौ अन्यमनस्कताऽऽसेवनम् कथयति गुरौ न स्मरसीति कथनम्, धर्मकथाया आच्छेदनम्, भिक्षावेला वर्तत इति वदन् पर्षदो भेदनम्, गुरुपर्षदोऽनुत्थितायास्तथैव व्यवस्थिताया धर्मस्य कथनम्, गुरोः संस्तारकस्य पादेन घट्टनम्, गुरुसंस्तारके निषीदनम्, उच्चासने निषीदनम्, समासने निषीदनम्, आलपतो रात्निकस्य आसनादि स्थित एव प्रतिश्रवणं आगत्य हि प्रत्युत्तरं देयमिति (तन्नददानि) शैक्षस्याऽऽशातनाः ॥३०॥ પ્રશસ્ત યોગનો અભાવ હોય તો આશાતનાઓ થાય છે, તે (૩૩) આશાતનાઓ હવે કહે છે. સમસ્તતાથી જ્ઞાનાદિ ગુણોનું જે શાતન કરે છે. ખરાબ રીતે ધ્વસ્ત કરે છે. તે આશાતના छ. तेमा शैक्ष = शिक्षा योग्य - सपहीमा पर्यायवाणो... शनि = बहु पयायवाणा मायार्य વગેરેના વિષયમાં જે અવિનયો કરે છે. અયોગ્ય વર્તનો કરે છે તે તેત્રીશ પ્રકારના છે. જેમ કે ૧. બહુપર્યાયવાળા વડીલની ખૂબ નિકટ જવું જેથી આપણી રજ અને વસ્ત્ર વગેરે એને લાગે ૨. એ જ રીતે એમની આગળ જવું ૩. એમની બરોબર પડખે સમશ્રેણીથી ચાલવું ૪. એજ રીતે નિકટમાં ઉભા રહેવું ૫. એમની આગળ ઉભા રહેવું ૬. એમની પડખે સમશ્રેણિએ ઉભા રહેવું ७. मे शनिटभ बेस ८. मेमनी माणसj८. अमन। ५७... समश्रेणी में सj. १०. स्थंडिल गयेसा वील अने शैक्षमा शैक्ष... अमना ४२ता पडेटा य ५० वगैरे धुओ. ११. એમના કરતા પહેલા જ ગમણાગમ (ઇરિયાવહીયા) આલોચે. ૧૨. વડીલ રાત્રે પૂછે. કોણ જાગે છે? છતાં તેનું વચન ન સાંભળ્યું. (જવાબ ન દે) ૧૩. વડીલે પહેલાં બોલાવવાના હોય
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy