SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४९० सूत्रार्थमुक्तावलिः सम्पद्यते, श्रूयते हि प्रसन्नचन्द्रो राजर्षिर्मनोगुप्त्यभाविताहिंसाव्रतो हिंसामकुर्वन्नपि सप्तमनरक पृथिवीयोग्यं कर्म निमितवानिति । एवं वाचमप्यदुष्टां प्रवर्तयेत्, दुष्टां प्रवर्तयन् जीवान् विनाशयेत् साधुः सर्वकालं सम्यगुपयुक्तः सन्नवलोक्य भुञ्जीत गृह्णीत वा पानभोजनम्, अयमर्थः-प्रतिगृहं पात्रमध्यपतितः पिण्डश्चक्षुराधुपयुक्तेन तत्समुत्थागन्तुकसत्त्वरक्षणार्थं प्रत्यवेक्षणीयः, आगत्य च वसतौ पुनः प्रकाशवति प्रदेशे स्थित्वा सुप्रत्यवेक्षितं पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन महति पात्रे भोक्तव्यम्, अनवलोक्य भुञ्जानस्य हि प्राणिहिंसा सम्भवीति । पात्रादेरागमानुसारेण प्रत्यवेक्षणप्रमार्जनपूर्वमादाननिक्षेपौ कार्यो, तत्र प्रमादी हि सत्त्वव्यापादनं विदध्यादिति प्रथममहाव्रतस्य पञ्च भावनाः । अनुविचिन्त्यसम्यग्ज्ञानपूर्वकं पर्यालोच्य भाषको वक्ता, अनालोचितभाषी हि कदाचिन्मृषाप्यभिदधीत ततश्चात्मनो वैरपीडादयः सत्त्वोपघातश्च भवेत् । तथा यः क्रोधं लोभं भयमेव वा परिहरेत् स एव मुनिदिनरात्रं मोक्षमवलोकनशीलः सन् सर्वकालं निश्चयेन मृषापरिवर्जकः स्यात्, तत्परवशो हि वक्ता स्वपरनिरपेक्षो यत्किञ्चनभाषी मृषाऽपि भाषेत । एवं हास्यमपि वर्जयेत्, हास्येन ह्यनृतमपि ब्रूयादिति द्वितीयमहाव्रतस्य । तृतीयस्य तु अवग्रहानुज्ञापना, तत्र चानुज्ञाते सीमीपरिज्ञानम्, ज्ञातायाञ्च सीमायां स्वयमेवावग्रहस्य पश्चात्स्वीकरणम्, सार्मिकाणांगीतार्थसमुदायविहारिणां संविग्नानामवग्रहो मासादि कालमानतः पञ्चक्रोशादिक्षेत्ररूपतामेवानुज्ञाप्य तत्र वसतौ वस्तव्यम्, सामान्यञ्च यद्भक्तादि तदाचार्यादिकमनुज्ञाप्य तस्य परिभोजनमिति । चतुर्थस्य च-स्त्रीभिस्सह परिचयं न कुर्यात्तत्संसक्तवसतितदुपभुक्तशयनासनादिसेवनेन, अन्यथा ब्रह्मव्रतभङ्गः स्यात्, तथाऽवगततत्त्वो मुनिः क्षुद्रामप्रशस्यां स्त्रीविषयां कथां न कुर्यात्, तत्कथासक्तस्य हि मानसोन्मादः सम्पद्येत, तथा स्त्रियं तदङ्गान्यपि सस्पृहं न प्रेक्षेत, निरन्तरमनुपमवनितावयवविलोकने हि ब्रह्मबाधासम्भवः, पूर्वं गृह्यवस्थायां स्त्रिया सह कृतान् क्रीडादीन् न संस्मरेत्, तथाऽऽहारे गुप्तः स्यात्, न पुनः स्निग्धमतिमात्रं भुञ्जीत यतो निरन्तरदृब्धस्निग्धमधुररसप्रीणितः प्रधानधातुपरिपोषणेन वेदोदयादब्रह्मापि सेवेत, अतिमात्राहारस्य तु न केवलं ब्रह्मव्रतविलोपविधायित्वाद्वर्जनं किन्तु कायक्लेशकारित्वादपीति । पञ्चमव्रतभावनाश्च-यो हि साधुः शब्दरूपरसगन्धानागतानिन्द्रियविषयीभूतान् स्पर्शाश्च सम्प्राप्य मनोज्ञेष्वभिष्वङ्गं प्रद्वेषञ्चामनोज्ञेषु न करोति स एव विदितसत्त्वो जितेन्द्रियः, अन्यथा शब्दादिषु मूर्छादिसद्भावाव्रतविराधना भवेदिति ॥२२॥ આ તીર્થંકર પરમાત્માની જન્મભૂમિ-વિહારભૂમિ-ચારિત્ર-કેવલજ્ઞાન-નિર્વાણભૂમિ વગેરેમાં જઈને તેમજ દેવલોકના ભવનોમાં, મંદિરોમાં, નંદીશ્વર વગેરે દ્વિપોમાં પાતાલભવનોમાં જે જે
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy