SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावलिः समयेति, सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धे समयादिषोडशाध्ययनानि, द्वितीये च पुण्डरीकादिसप्ताध्ययनानि भवन्ति ॥२०॥ તે ૨૨ પરીષહ જીતવામાં... આદર્શ સમાન છે આગમ વિશેષો છે.. (સુયગડાંગ સૂત્રના ૨૩ અધ્યયન રૂપ) તેને હવે કહે છે. ४८८ સૂત્રકૃતાંગ - (સુયગડાંગ સૂત્ર) ના પ્રથમ શ્રુત સ્કંધના સમય વગેરે ૧૬ અધ્યયનો છે. (૧ समय २ - वैतासि 3 - उपसर्गपरिज्ञा ४ - स्त्रीपरिज्ञा ५ - नर विलति ६ - वीर स्तुति ७ - सुशीलपरिभाषिङ ८ वीर्य ८ - धर्म १० सभाधि ११ - भार्ग १२ સમવસરણ ૧૩ - યાથાત્મ્ય ૧૪ - ગ્રંથ ૧૫ - યમતીત ૧૬ · ગાથા. અને દ્વિતીય શ્રુતસ્કંધના પુંડરીક વગેરે ૭ अध्ययन छे. (१. पुंडरी, २. डियास्थान, उ. आहारपरिज्ञा, ४. अप्रत्याख्यान दिया थ अनगार श्रुत, ६ . खर्द्रडीय, ७. नावंहीय) આમ આ ૨૩ અધ્યયનો.. ૨૩માં સમવાયમાં સમજવા. ા૨ા एवंविधागमोपदेष्टृन् सकलजगद्वन्द्यान् निर्जितनिखिलारिगणानाह - ऋषभाजितसम्भवाभिनन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभसुविधिशीतल श्रेयांसवासुपूज्यविमलानन्तधर्मशान्तिकुन्थ्वरमल्लीनाथमुनिसुव्रतनमिनेमिपार्श्ववर्धमाना देवाधिदेवा स्तीर्थकृतः ॥२१॥ ऋषभेति, तीर्यते भवोदधिरनेन अस्मादस्मिन्निति वा तीर्थं हेतुताच्छील्यानुलोमतो ये भावतीर्थं कुर्वन्ति गुणतः प्रकाशयन्ति च ते तीर्थकराः, तत्र हेतौ - सद्धर्मतीर्थकरणहेतवः 'कृञो हेतुताच्छील्यानुलोम्येषु' ( उ २.२० पाणि० ) इत्यादिना टप्रत्ययविधानात्तीर्थकराः, यथा यशस्करी विद्येत्यादि । ताच्छील्ये-कृतार्था अपि तीर्थकरनामकर्मोदयतः समग्रप्राणिगणानुकम्पापरतया च सद्धर्मतीर्थदेशकत्वात्तीर्थकराः, भरतादिक्षेत्रे प्रथमनरनाथकुलकरादिवदिति । आनुलोम्येस्त्रीपुरुषबालवृद्धस्थविरकल्पिकजिनकल्पिकादीनामनुरूपोत्सर्गापवाददेशनया अनुलोमसद्धर्मतीर्थकरणात्तीर्थकराः, यथा वचनकर इत्यादि, एवम्भूतास्तीर्थकराः अत एव सर्वासुमतां हितस्य मोक्षार्थस्य करणात्सर्वप्राण्युत्तमत्वाद्देवाधिदेवा:-ते च ऋषभादयः-चतुर्विंशतितीर्थकराः ॥२१॥ આવા પ્રકારે આદર્શભૂત આગમોના ઉપદેશકો સકલ જગતમાં વન્થ અને જેઓએસકલ अरिगशोने कती सीधा छे तेवा (२४) अरिहंतो छे... तेने हवे उहे छे. જેનાથી સંસારરૂપી સમુદ્ર તરાય જેથી કે જેમાં રહ્યા સંસાર સમુદ્ર તરાય તેને તીર્થ કહેવાય હેતુતાચ્છીલ્ય અને અનુલોમ દ્વારા જેઓ ભાવતીર્થને કરે છે એટલે કે ગુણથી પ્રકાશિત કરે छे. ते तीर्थने २नार तीर्थर अहेवाय छे तेमां...
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy