________________
विषया:
विषमाहोरात्रकृत्सूर्यमण्डलवर्णनम् तद्विमलीकरणम्
अजितस्यावधिज्ञानिसंख्या कुन्थुनाथस्य परमायुवर्णनम्
वायुकुमाराणां भवनसंख्या
तद्व्यावर्णनम्
कर्माष्टकोत्तर प्रकृतयः
तन्निरूपणम्
नन्दनवनस्योपरिष्टात् चरमान्ततः पाण्डु
नन्दनवनस्य पूर्वचरमान्तात्पश्चिमचरमान्तं
कवनस्याधस्तनचरमान्तं यावदन्तरकथनम्
यावदन्तरकथनम्
दशदशमिकाभिक्षुप्रतिमा
तदूव्याख्यानम् आचाराङ्गप्रतिपाद्यविषयाः
सूत्रकृताङ्गप्रतिपाद्यविषयाः स्थानाङ्गस्थापनीयविषयाः
४५३
विषयाः
समवायाङ्गसमवयनविषयाः व्याख्याप्रज्ञप्तिप्रज्ञाप्यविषयाः ज्ञाताधर्मकथाकथनीयविषयाः
उपासकदशोपास्यविषयाः
अन्तकृतदशाज्ञाप्यन्तकृतविषयादयः
अनुत्तरोपपातिकदशावक्तव्यम्
तद्व्याख्यानम्
प्रश्नव्याकरणाभिधेयाः
तदर्थव्यावर्णनम्
विपाक श्रुतविषयाः
दृष्टिवादवक्तव्यता
द्वादशाङ्गस्यानित्यतादि
तद्विराधकस्य फलम्
तदाराधकस्य फलम्
समवायोपसंहरणम् मुक्तासरिकोपसंहारः
नमोस्तु तस्मै जिनशासनाय सुअस्स भगवओ
શ્રુતજ્ઞાન એ જ ભગવાન
नमो नमो नाणदीवायरस्स