________________
४५२
विषयाः
विषयाः
तद्व्याख्यानम् सौधर्मावतंसकस्य प्रतिदिशं भौमसंख्या तदभिप्रायप्रकाशनम् सूर्यचन्द्रप्रकाश्यक्षेत्रकथनम् मानुषक्षेत्रस्वरूपनिरूपणम् तत्र चन्द्रसूर्यसंख्याप्रतिपादनम् चन्द्रसूर्ययोर्मानुषे पङ्क्तिनिरूपणम् युगस्य नक्षत्रमाससंख्यावर्णनम् नक्षत्रमासमानवर्णनम् धातकीखण्डेऽष्टषष्टिचक्रवादीनामभिधानम् चक्रवर्तिवासुदेवयोरेकदा तावन्मानस्यासम्भ___वमाशंक्य समाधानविधानम् समयक्षेत्रे वर्षादीनां संख्याकथनम् सामान्येन क्षेत्रवर्षवर्षधराणामभिधानम् मोहनीयस्य स्थितिकथनम् स्थितिबन्धाभिधानम् स्थितिद्वैविध्यम् उभयोः स्थितिमानकथनम् अबाधाकालप्रकाशनम् कर्मनिषेधककथनम् सूर्यस्यावृत्तिकथनम् तस्यास्संघटनम् द्वासप्ततिकलाभिधानम् लेखद्वैविध्यनिरूपणम् अक्षरदोषाभिधानम् गणितादिकलावर्णनम् विजयबलदेवस्य सिद्धताकथनम अग्निभूतेः सिद्धताख्यापनम् शीतलस्य गृहावासमानम् शान्तेः गृहावासकालः विद्युत्कुमाराणां भवनावाससंख्या भवनमात्रसंख्याभिधानम्
असुरकुमारादीनां भवनसंख्या गर्दतोयतुषितानां परिवारसंख्या तत्संघटनम् वैश्रवणस्याधिपत्यम् तद्व्याख्या विजयादिद्वारान्तरनिरूपणम् तद्व्यवस्थापनम् श्रेयांसादीनां देहमानवर्णनम् तद्विमर्शनम् नवनवमिकाप्रतिमा तन्निरूपणम् महावीरगर्भान्तरगमनम् तद्विशदीकरणम् नरकयोन्योः संख्या नरकावाससंख्याविभागः योनिसंख्याविभागः कारिकाव्यावर्णनम् उत्पत्तिस्थानानन्त्यशङ्कानिरासः आचाराङ्गस्योद्देशनकालकथनम् तद्व्यवस्थापनम् सुविधेर्गणादिकथनम् तद्व्याख्यानम् मेरूपूर्वान्तगोस्तूभचरमान्तयोरन्तरा
भिधानम् तत्समर्थनम् ऋषभजिनस्य संसारादुपरमकालः तद्विशदीकरणम् अजितशान्तिनाथयोर्गणादिवर्णनम् परवैयावृत्त्यकर्मप्रतिमाकथनम् तन्निरूपणम् प्रतिमाभेदाः तद्विभागपूर्वकव्याख्या