SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ विषया: अनगारगुणवर्णनम् व्रतपञ्चकादिगुणव्यावर्णनम् देवगतियोग्यकर्मबन्धकथनम् नैरयिकयोग्यकर्मबंधकथनम् पापश्रुताख्यानम् भौमादिश्रुताभिधानम् महामोहनीयस्थानवर्णनम् त्रिंशतां तेषां संक्षेपतो वर्णनम् सिद्धादिगुणकथनम् प्रशस्तयोगसङ्ग्रहवर्णनम् तेषां द्वात्रिंशद्भेदकथनम् आशातनाभेदवर्णनम् तीर्थकृदतिशयवर्णनम् अर्धमागध्या धर्माख्यानकथनम् अर्धमागधीस्वरूपम् वचनातिशयनिरूपणम् शब्दापेक्षयाऽतिशयसप्तकवर्णनम् अर्थापेक्षया महार्थाद्यतिशय प्रकाशनम् तीर्थकृतां सम्पत्तिवर्णनम् महावीर श्रमणकालाभिधानम् नरकावाससंख्यानिरूपणम् प्रथमपृथिव्यां तदावासकथनम् चतुर्थपृथिव्यां तदावासवर्णनम् पञ्चमपृथिव्यां तदावासवर्णनम् ऋषिभाषिताध्ययनसंख्याकथनम् समयक्षेत्रप्रमाणादिवर्णनम् सीमन्तकादीनां प्रमाणवर्णनम् . दृष्टिवादस्य मातृकापदसंख्या ब्राह्मीलिप्यां मातृकाक्षरसंख्या अग्निभूतेरगारवासकालसंख्यानम् धर्मजिनस्य गणादिनिरूपणम् ४५१ विषया: भिक्षुप्रतिमाविशेषस्य कालप्रकाशनम् भिक्षुनिक्षेपाः भावभिक्षुभेदाः सप्तसप्तकिका प्रतिमा मुनिसुव्रतस्याऽऽर्थिकामानम् मुनिनिक्षेपाः अनन्तजिनपुरुषोत्तमयोर्देहमानम् एकपञ्चाशत्प्रकृतिककर्मकथनम् द्विपञ्चाशत्प्रकृतिककर्मवर्णनम् संमूच्छितोरः परिसर्पाणां स्थित्यभिधानम् पर्याप्तकापर्याप्तकविवेकः भरतैरवतयोरुत्सर्पिण्यामुत्तमपुरुषसंख्या पुरुषनिक्षेपा: उत्तममध्यमजघन्यपुरुषाभिधानम् प्रथमद्वितीयपृथिव्योर्नरकावाससंख्या तस्यैव स्फुटीकरणम् जम्बूद्वीपे नक्षत्रचन्द्रसंख्या तद्व्याख्यानम् गणिपिटकानामध्ययनसंख्या द्विशदीकरणम् प्रथमद्वितीयपञ्चमपृथिवीषु निरयावाससंख्या चन्द्रवर्षस्य ऋतुदिनप्रमाणम् उदितस्थाने सूर्यस्य पुनरुदयकालमानम् मण्डलसंख्या एकमुहूर्ते सूर्यस्य गतिवर्णनम् ऋतुमासपरिमाणं युगस्य चन्द्रस्य प्रतिदिनावस्थावर्णनम् चन्द्रस्य वृद्ध्यपवृद्धिभागवर्णनम् चन्द्रमासपरिमाणम् निषधे सूर्यमण्डलाख्यानम् नीलवति सूर्यमण्डलप्रकाशनम् अष्टाष्टमिकाप्रतिमाकथनम्
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy