________________
४५०
श्री समवायांगसूत्रमुक्तासरिका विषयानुक्रमणिका
विषयाः
विषयाः
उक्तातिदेशाभिधानम् तद्व्याख्यानम् जीवाद्याश्रयक्षेत्रमानवर्णनम् जम्बूद्वीपमानाभिधानम् अप्रतिष्टाननरकाभिधानम् पालकविमानमहाविमानमानवर्णनम् एकतारकनक्षत्रकथनम् युगादावभिजिति प्रथमं चन्द्रयोग इति वर्णनम् देवानां स्थितिविशेषकथनम् व्यादिपल्योपमस्थितिकानामभिधानम् स्थित्यनुसारेण देवानामुच्छासादिकथनम् एकादिसागरोपमस्थित्याश्रयेणोच्छा
साद्यभिधानं चित्तसमाधिस्थानभेदाख्यानम् धर्मचिन्तादिदशसमाधिभेदप्रकटनम् उपासकप्रतिमाभेदाः दर्शनश्रावकादिभेदान्वाख्यानम् सम्भोगभेदाः वारत्रयोपरि अशुद्धोपधिग्रहणकर्तुः
प्रायश्चित्ताभिधानम् श्रुतविषये संभोग्यासंभोग्यप्रकाशनम् भक्तपानाञ्जलिप्रग्रहनिकाचनेषु तत्कथनम् अभ्युत्थानादिविषये तद्वर्णनम् क्रियास्थानभेदाः चतुर्दशपूर्वभेदाः पूर्वस्वरूपकथनम्
उत्पादपूर्वादिवर्णनम् परमाधार्मिकभेदाः अम्बादितद्धेदवर्णनम् षोडशकषायकथनम् तत्स्फुटीकरणम् संयमासंयमविषयवर्णनम् संयमिनामष्टादशस्थानकथनम् । सक्षुद्रकव्यक्तपदसार्थक्यप्रकाशनम् ज्ञाताध्ययनभेदाः उत्क्षिप्ताध्ययनादिवर्णनम् असमाधिस्थानवर्णनम् द्रुतचारित्वादितद्भेदप्रकाशनम् शबलभेदाः हस्तकर्मादितद्धेदवर्णनम् परीषहभेदाः बुभुक्षादितद्भेदवर्णनम् सूत्रकृताङ्गाध्ययनभेदाः चतुर्विंशतितीर्थकराः भावनाभेदाः प्रथममहावतभावनाः द्वितीयमहाव्रतभावनाः तृतीयमहाव्रतभावनाः चतुर्थमहाव्रतभावनाः पञ्चममहावतभावनाः भावनाभावे मोहनीयसद्भावनैयत्यकथनम् अभवसिद्धिकानामेतानि सदैवेति कथनम्