________________
स्थानांगसूत्र
(४) प्रशस्त स्थविशे :- 443 - शिक्षा मापे ते प्रास्ता ... पन। ७५:२२ ॥२॥ લોકોને સ્થિર કરે તે પ્રશાસ્તૃ સ્થવિરો.
(૫) કુલ સ્થવિરો - લૌકિક ઉગ્રાદિ તથા લોકોત્તર ચાંદ્રાદિ કુલની વ્યવસ્થા કરનારા અને તે વ્યવસ્થાનો ભંગ કરનારાઓને શિક્ષા કરનારા તે કુલ સ્થવિરો.
(૬) ગણ સ્થવિરો - લૌકિક તથા લોકોત્તર કોટિ વિગેરે ગણની વ્યવસ્થા કરનારા અને તે વ્યવસ્થાનો ભંગ કરનારાઓને શિક્ષા કરનારા તે ગણ વિરો.
(૭) સંઘ સ્થવિરો :- લૌકિક તથા લોકોત્તર સંઘની વ્યવસ્થા કરનારા તથા વ્યવસ્થાનો ભંગ કરનારાઓને શિક્ષા કરનારા તે સંઘ સ્થવિરો.
(८) स्थविरी :- ६० - सा5 वर्षनी भरवा ते ति स्थविरो. (८) श्रुत स्थविरो :- समवायiuमंग सूत्रने पा२९५ ४२ना ते श्रुत स्थविरो.
(१०) पर्याय स्थविशे :- वी५ - २० वर्ष प्रभा दीक्षा पायवाणा ते पाय स्थविरो. ॥२६॥
ग्रमस्थविरादयः संसारिण इति तत्पर्यायविशेषानाहबालक्रीडामन्दबलप्रज्ञाहायनीप्रपञ्चाप्राग्भारामुमुखीशायनीभेदाद्दशां ॥२३७॥
बालेति, यत्र काले मनुष्याणां वर्षशतमायुः स कालो वर्षशतायुष्कः, तत्र यः पुरुषः सोऽप्युपचाराद्वर्षशतायुष्को मुख्यवृत्त्या वर्षशतायुषि पुरुषे गृह्यमाणे पूर्वकोट्यायुष्कपुरुषकाले वर्षशतायुषः पुरुषस्य कस्यचित्कुमारत्वेऽपि बालादिदशादशकसमाप्तिः स्यात्, न चैवम्, ततः उपचार एव युक्तः, वर्षदशकप्रमाणाः कालकृता अवस्था दशा, वर्षशतायुर्ग्रहणं विशिष्टतरदशस्थानकानुरोधात्, विशिष्टतरत्वञ्च वर्षदशकप्रमाणत्वात्, अन्यथा पूर्वकोट्यायुषोऽपि बालाद्या दशावस्था भवन्त्येव, केवलं दशवर्षप्रमाणा न भवन्ति, बहुवर्षा वा अल्पवर्षा वा स्युरिति । तत्र बालस्येयमवस्था धर्मधर्मिणोरभेदाराला जातमात्रस्य जन्तोः प्रथमा दशा सुखदुःखानामत्यन्तविज्ञानाभावात् । क्रीडाप्रधाना दशा क्रीडा 'द्वितीया कामभोगेषु तीव्रमत्यनुदयात् । विशिष्टबलबुद्धिकार्योपदर्शनासमर्थो भोगानुभूतावेव च समर्थो यस्यामवस्थायां सा मन्दा तृतीया भोगोपार्जने मन्दत्वात् । यस्यां पुरुषस्य बलं भवति सा बलयोगाद्बला चतुर्थी बलदर्शनसामर्थ्यात् । ईप्सितार्थसम्पादनविषयायाः कुटुम्बाभिवृद्धिविषयाया वा बुद्धेर्योगाद्दशापि प्रज्ञा पञ्चमी, हापयति-इन्द्रियाण्यपटूनि करोति यस्यां दशायां सा हायनी षष्ठी, कामेषु विरजनादिन्द्रियाणां क्षीणशक्तित्वाच्च । प्रपञ्चयति-स्रंसयत्यारोग्यादिति प्रपञ्चा सप्तमी