SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ स्थानांगसूत्र ४२७ (૬) અભિગમ રુચિ - જેના વડે આચારાંગાદિ શ્રુત જ્ઞાનનો અર્થથી બોધ થાય તે અભિગમ रुयि... ___ (७) विस्तार रुथि :- विस्तार सेटटी इलावो, तेना द्वारा रुचि छ नी ते विस्तार रुयि... જેણે ધર્માસ્તિકાયાદિ દ્રવ્યોના સર્વ પર્યાયો, સર્વ નય અને પ્રમાણ વડે જાણેલા હોય છે તે વિસ્તાર રુચિ છે, કારણકે જ્ઞાનને અનુસરનારી રુચિ હોય છે. (८) या यि :- [Bया भेटले अनुहान... यिाम सथि छ नी त या रुथि... દર્શનાચારાદિ અનુષ્ઠાનમાં ભાવથી જેની રુચિ છે તે ક્રિયા રુચિ.. (e) संक्षेप रुथि :- संक्षेप भेटले. संग्रह... तेने विषे रुथि छ नी ते संक्षे५ रुयि... જેણે કપિલાદિ દર્શન સ્વીકાર્યું નથી અને જિનપ્રવચનથી અનભિક્ષ હોય તે ચિલાતીપુત્રની જેમ ઉપશમ - વિવેગ અને સંવર રૂપ માત્ર ત્રણ પદ વડે જ તત્ત્વની રુચિને પામે છે તે સંક્ષેપ रुथि. (१०) धर्म रुथि :- श्रुत विगैरे यांनी रयि होय ते धर्म रुयि... भने ४ छिनोत ધર્માસ્તિકાય અને શ્રત ધર્મ તથા ચારિત્ર ધર્મની શ્રદ્ધા રાખે છે તે ધર્મ રુચિ જાણવી. ૨૩૩ अयञ्च सम्यग्दृष्टिदशानामपि संज्ञानां क्रमेण व्यवच्छेदं करोतीति ता आहआहारभयमैथुनपरिग्रहक्रोधमानमायालोभलोकौघाः संज्ञाः ॥२३४॥ आहारेति, संज्ञानं संज्ञा, आभोग इत्यर्थः, मनोविज्ञानमित्यन्ये, संज्ञायते वा आहाराद्यर्थी जीवोऽनयेति संज्ञा वेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्रा आहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवतीति, तत्र क्षुद्वेदनीयोदयात्कवलाद्याहारार्थं पुद्गलोपादानक्रियैव संज्ञायतेऽनयेति आहारसंज्ञा, भयवेदनीयोदयाद्भयोद्धान्तस्य दृष्टिवदनविकाररोमाञ्चोझेदादिक्रियैव संज्ञायतेऽनयेति भयसंज्ञा, पुंवेदाधुदयान्मैथुनाय खाद्यङ्गालोकनप्रसन्नवदनस्तंभितोरुवेपथुप्रभृतिलक्षणा च क्रियैव संज्ञायतेऽनयेति मैथुनसंज्ञा, लोभोदयात् प्रधानभवकारणाभिष्वङ्गपूविका सचित्तेतरद्रव्योपादानक्रिया च संज्ञायतेऽनयेति परिग्रहसंज्ञा, क्रोधोदयात्तदावेशगर्भा प्ररूक्षमुखनयनदन्तच्छदचेष्टैव संज्ञायतेऽनयेति क्रोधसंज्ञा, मानोदयादहङ्काराधिकोत्सेकादिपरिण तिरेव संज्ञायतेऽनयेति मानसंज्ञा, मायोदयेनाशुभसंक्लेशादनृतसम्भाषणादिक्रियैव संज्ञायतेऽनयेति मायासंज्ञा, लोभोदयाल्लालसत्वान्वितात्सचित्तेतरद्रव्यप्रार्थनैव संज्ञायतेऽनयेति लोभसंज्ञा, मतिज्ञानाद्यावरणक्षयोपशमाऽच्छन्दाद्यर्थगोचरा सामान्यावबोधक्रियैव संज्ञायतेऽनयेत्योघसंज्ञा, तद्विशेषावबोधक्रियैव संज्ञायतेऽनयेति लोकसंज्ञा, ततश्चोघसंज्ञादर्शनोपयोगः, लोकसंज्ञा ज्ञानोपयोग इति ॥२३४॥
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy