SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ४१० अथ स्थानमुक्तासरिका - (७) व्यवहार सत्यता :- व्यवहार पडे सत्य ते व्यवहार सत्य...४भ पर्वत पणे छ, ભાજન ગળે છે, અહીં પર્વતમાં રહેલ તૃણાદિના બળવામાં અને પાત્રમાં રહેલા પાણીના ગળવામાં આવા પ્રકારનો વ્યવહાર થાય છે. (८) मा सत्य :- अघि शुसा पर्याय ने माश्रयाने ४ सत्य ते भाव सत्य... भ3 બગલાઓ ધોળા છે - બગલાઓમાં પાંચ વર્ણનો સંભવ હોતે છતે પણ શુક્લ વર્ણની ઉત્કટતાઅતિશયતા હોવાથી શુક્લ કહેવાય છે. (c) योग सत्य :- संघ द्वारा सत्य ते योग सत्य... सेभ ना योगथी ... छत्रना યોગથી છત્રી કહેવાય છે. (१०) औपभ्य सत्य :- 6५मा मे ४ औपन्य... तेना पडे ४ सत्य ते मौपम्य सत्य. भ. समुद्रनाj तणाव छ - माहेव छे... तुं सिंड छ. विगेरे... ॥२२६॥ सत्यविपक्षं मृषां मिश्रञ्चाह क्रोधमायालोभप्रेमद्वेषहासभयाख्यायिकोपचोपघाताश्रिता मृषा, उत्पन्नविगतमिश्रजीवाजीवमिश्रानन्तपरीत्ताद्धाद्धाद्धा विषया मिश्रा भाषा ॥२२७॥ क्रोधेति, क्रोधविषया भाषा मृषा, यथा क्रोधाभिभुतोऽदासमपि दासमभिधत्ते, मानविषया यथा मानाध्मातः कश्चित् केनचिदल्पधनोऽपि पृष्टः सन्नाह-महाधनोऽहमिति, मायाविषया यथामायाकारप्रभृतय आहुः-नष्टो गोलक इति, लोभाश्रयेण यथा वणिक्प्रभृतीनामन्यथा क्रीतमेवेत्थं क्रीतमित्यादि प्रेमाश्रयेण यथा अतिरक्तानां दासोऽहं तवेत्यादि, द्वेषनिश्रितं यथामत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि, हासविषया यथा कन्दर्पिकाणां कस्मिंश्चित्कस्यचित्सम्बन्धिनि गृहीते पृष्टानां न दृष्टमित्यादि, भयाश्रया यथा तस्करादिगृहीतानां तथा तथाऽसमञ्जसाभिधानम्, आख्यायिकाश्रिता-यथा तत्प्रतिबद्धोऽसत्प्रलापः, उपघातः प्राणिवधस्तदाश्रयेण यथा अचौरे चौरोऽयमित्यभ्याख्यानमिति । सत्यासत्ययोगाद्यद्वचनं तदाह-उत्पन्नेति, उत्पन्नविषया मिश्रा यथैकं नगरमधिकृत्य अस्मिन्नद्य दशदारका उत्पन्ना इत्यभिदधतः, तन्न्यूनाधिकभावे व्यवहारतोऽस्य सत्यमृषात्वत्, श्वस्ते शतं दास्यामीत्यभिधाय पञ्चाशत्यपि दत्तायां लोके मृषात्वादर्शनादनुत्पन्नेष्वेवादत्तेष्वेव वा मृषात्वसिद्धेः, सर्वथा क्रियाभावेन सर्वथा व्यत्ययात्, एवमग्रेऽपि भावनीयम्, विगतविषया यथा एकं ग्राममधिकृत्यास्मिन्नद्य दशवृद्धा विगता इत्यभिदधतो न्यूनाधिकभावे मिश्रम् । उत्पन्नविगतलक्षणं मिश्रञ्च यथैकं पत्तनमधिकृत्यास्मिन्नद्य दशदारका जाताः दश च वृद्धा विगता इत्यभिदधतस्तन्न्यूनाधिकभावे । जीवविषयं मिश्रं यथा जीवन्मृतकृमिराशौ जीवराशिरिति, अजीवानाश्रित्यमिश्रं यथा तस्मिन्नेव
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy