________________
४०४
अथ स्थानमुक्तासरिका इत्यादिकुविकल्पवशादनागमबुद्धिरिति । अधर्मे श्रुतलक्षणविहीनत्वादनागमेऽपौरुषेयादौ धर्मसंज्ञा आगमबुद्धिर्मिथ्यात्वं विपर्यस्तत्वादिति । मार्गेऽमार्गसंज्ञेति प्रतीतम् । अमार्गे निर्वृतिपुरीं प्रति अनध्वनि वस्तुतत्त्वापेक्षया विपरीतश्रद्धानज्ञानानुष्ठानरूपे मार्गसंज्ञा-कुवासनातो मार्गबुद्धिरिति । जीवेषु पृथिव्यादिष्वजीवसंज्ञा यथा न भवन्ति पृथिव्यादयो जीवा उच्छासादीनां प्राणिधर्माणामनुपलम्भात्, घटवदिति । अजीवेषु आकाशपरमाण्वादिषु जीवसंज्ञा पुरुष एवेदं सर्वमित्याद्यभ्युपगमात्, तथा 'क्षितिजलपवनहुताशनयजमानाकाशचन्द्रसूर्याख्याः इति मूर्तयो महेश्वरसम्बन्धिन्यो भवन्त्यष्टौ इति । साधुषु ब्रह्मचर्यादिगुणान्वितेषु असाधुसंज्ञा, एते हि कुमारप्रव्रजिता नास्त्येषां गतिरपुत्रत्वात् स्नानादिविरहितत्वाद्वेत्यादिविकल्पात्मिका । असाधुषु षड्जीवनिकायवधानिवृत्तेष्वौद्देशिकादिभोजिष्वब्रह्मचारिषु साधुसंज्ञा, यथा साधव एते सर्वपापप्रवृत्ता अपि ब्रह्ममुद्राधारित्वादित्यादिविकल्परूपा । मुक्तेषु सकलकर्मकृतविकारविरहितेष्वनन्तज्ञानदर्शनसुखवीर्ययुक्तेषु अमुक्तसंज्ञा, न सन्त्येवेदृशा मुक्ताः मुक्तस्य विध्यातदीपककल्पत्वात्, आत्मन एव वा नास्तित्वादित्यादिविकल्परूपा । तथाऽमुक्तेषु सकर्मसु लोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यथा 'अणिमाद्यष्टविधं प्राप्य यैश्वर्यं कृतिनः सदा । मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तर'मित्यादिविकल्परूपेति ॥२२३॥
હવે અજ્ઞાનના પ્રસ્તાવથી મિથ્યાત્વને કહે છે - मिथ्यात्व ६२ ५२ छ ते मा प्रभारी - (१) धर्म, (२) अधर्म, (3) भाग, (४) समा, (५) ®4, (६) A७१, (७) साधु, (८) संसाधु, (८) भुत तथा (१०) अभुत. આ સર્વને વિષે વિપરીત બુદ્ધિ તે મિથ્યાત્વ કહેવાય.
(१) धर्म संबंधी विपरीत बुद्धि :- ४५-छह परीक्षाथी शुद्ध-सभ्यशान १३५ - तथा આપ્ત વચનરૂપ ધર્મને વિષે અધર્મની બુદ્ધિ... તે આ રીતે - બધા જ પુરૂષો રાગાદિવાળા છે અને અસર્વજ્ઞ છે, જેમકે પુરૂષપણાથી હું અસર્વજ્ઞ છું... ઈત્યાદિ પ્રમાણથી અનાપ્ત પુરૂષો છે અને આપ્તના અભાવથી તેમણે ઉપદેશેલું શાસ્ત્ર ધર્મરૂપ નથી, ઇત્યાદિ કુવિકલ્પના વશથી અનાગમબુદ્ધિરૂપ मिथ्यात्व.
(૨) અધર્મને વિષે ધર્મની બુદ્ધિ - શ્રત લક્ષણથી રહિત-અપૌરુષેય સ્વરૂપ-અનાગમરૂપ अपभमा माम३५ धनी बुद्धि मे मिथ्यात्व छ... विपरितता डोपाथी.
(3) भाभि मानी शुद्धि :- मोक्ष मानि विर्ष अर्थात् मोक्ष प्राप्ति ४२वन॥२ २त्नत्रयीने. વિષે અમાર્ગની બુદ્ધિ તે મિથ્યાત્વ.