SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३९४ अथ स्थानमुक्तासरिका આના જ ગ્રહણથી એનો વિપક્ષ ગુરુલઘુ પણ ગ્રહણ કરેલો સમજવો. તેમાં વિવેક્ષાથી જે ગુરૂ અને વિવેક્ષાથી લઘુ એવું જે દ્રવ્ય તે ગુરૂલઘુ દ્રવ્ય. તે ઔદારિકાદિ અત્યંત સ્થૂલરૂપે છે. ___भा प्रा२न। स्१३५वाणी वस्तु ते निश्चय नयना भतथा छे. (१) १३८, (२) અગુરુલઘુ. વ્યવહાર નયના મતે વસ્તુ ચાર પ્રકારે છે. ગુરૂ - ભારે, નીચે જવાના સ્વભાવવાળી વસ્તુ વજ વિગેરે. લઘુ - હલકું, ઊંચે જવાના સ્વભાવવાળા ધૂમાડો વિગેરે. ગુરુલઘુ – તીર્થો જનાર વાયુ, જયોતિષ્ક વિમાનાદિ. અગુરુલઘુ - આકાશ આદિ. (१०) २०६ परिणाम :- २०६ परिमाना मे छ. (१) शुम श०६ ५रिएम. (२) અશુભ શબ્દ પરિણામ. ૨૧૮ अजीवपरिणामाधिकारादन्तरिक्षलक्षणाजीवपरिणामोपाधिकमस्वाध्यायिकव्यपदेश्यं पुद्गलपरिणामविशेषमाह उल्कापातदिग्दाहर्जितविद्युन्निर्घातमिश्रप्रभायक्षादीप्तधूमिकामहिकारजउद्धाता आन्तरिक्षकास्वाध्यायाः ॥२१९॥ उल्कापातेति, अन्तरिक्षे भव आन्तरिक्षकः, स्वाध्यायो वाचनादिः पञ्चविधो यस्मिन्नस्ति स स्वाध्यायिकस्तदभावोऽस्वाध्यायिकः, तत्र उल्का-आकाशजा तस्याः पात उल्कापातः, दिशो दिशि वा दाहो दिग्दाहः, इदमुक्तम्भवति-एकतरदिग्विभागे महानगरप्रदीपनकमिव य उद्योतो भूमावप्रतिष्ठितो गगनतलवर्ती स दिग्दाह इति, गजितं-जीमूतध्वनिः, विद्युत्तडित्, निर्घात: साभ्रे निरभ्रे वा गगने व्यन्तरकृतो महागर्जितध्वनिः, मिश्रप्रभासंध्याप्रभा चन्द्रप्रभा च यदि युगपद्भवतस्तथाविधा, तत्र चन्द्रप्रभाऽऽवृत्ता संध्याऽपगच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु दिनेषु, संध्याच्छेदे वाऽज्ञायमाने कालवेला न जानन्त्यतस्त्रीणि दिनानि प्रादोषिकं कालं न गृह्णन्ति ततः कालिकस्यास्वाध्यायः स्यात् । यक्षादीप्तमाकाशे भवति, एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलनां करोति, धूमिका-महिकाभेदो वर्णतो धूमिका धूमाकारा धूम्रत्यर्थः, महिका-प्रतीता, एतच्च द्वयमपि कार्तिकादिषु गर्भमासेषु भवति, तच्च पतनानन्तरमेव सूक्ष्मत्वात्सर्वमप्यप्कायभावितं करोतीति, रजउद्घात:-वित्रसापरिणामतः समन्ताद्रेणुपतनमिति ॥२१९।। અજીવ પરિણામના અધિકારથી આકાશલક્ષણ અજીવ પરિણામના આધારે (અજીવ પરિણામરૂપ ઉપાધિક વ્યપદેશ કરવા યોગ્ય) અસ્વાધ્યાય સંબંધી પુદ્ગલ પરિણામ વિશેષને કહે છે –
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy