________________
३५६
अथ स्थानमुक्तासरिका
सम्पद्विभूतिः, तस्य वा सम्पत् सम्पत्तिः प्राप्तिः आचारसम्पत् सा च चतुर्धा-यथा संयमध्रुवयोगयुक्तता, चरणे नित्यं समाध्युपयुक्ततेत्यर्थः, असंप्रग्रहः-आत्मनो जात्याधुत्सेकरूपग्रहवर्जनम्, अनियतवृत्तिः-अनियतविहारः, वृद्धशीलता-वपुर्मनसो निर्विकारता, एवं श्रुतसम्पदपि चतुर्धा यथा-बहुश्रुतता-युगप्रधानागमता, परिचितसूत्रता, विचित्रसूत्रता स्वसमयादिभेदात्, घोषशुद्धिकरता चोदात्तादिविज्ञानादिति शरीरसम्पच्चतुर्धा यथा-आरोहपरिणाहयुक्तता-उचितदैर्घ्यविस्तारतेत्यर्थः, अनपत्रपता-अलज्जनीयाङ्गतेत्यर्थः, परिपूर्णेन्द्रियता, स्थिरसंहननता चेति । वचनसम्पच्चतुर्धा यथा-आदेयवचनता मधुरवचनता, अनिश्रितवचनता-मध्यस्थवचनेत्यर्थः, असंदिग्धवचनता चेति । वाचनासम्पच्चतुर्धा यथा-विदित्वोद्देशनं, विदित्वा समुद्देशनं परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः । पारिनिर्वाप्य वाचना-पूर्वदत्तालापकानधिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थः । अर्थनिर्यापणा-अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थः । मतिसम्पच्चतुर्धा, अवग्रहेहापायधारणाभेदात्, प्रयोगसम्पच्चतुर्धा इह प्रयोगो वादविषयः, तत्रात्मपरिज्ञानं वादादिसामर्थ्यविषये, पुरुषपरिज्ञानं किंनयोऽयं वाद्यादिरिति, क्षेत्रपरिज्ञानम्, वस्तुपरिज्ञानं वस्त्विह वादकाले राजामात्यादि । सङ्ग्रहपरिज्ञा सङ्ग्रहः स्वीकारणं तत्र परिज्ञा-ज्ञानं सापि चतुर्विधा तद्यथा-बालादियोग्यक्षेत्रविषया, पीठफलकादिविषया यथासमयं स्वाध्यायभिक्षादिविषया, यथोचितविनयविषया चेति ॥१९४॥
આચાર્ય આદિની પાસે આલોચના કરવી જોઇએ તો તે આચાર્ય આદિની ભાવ સમૃદ્ધિ 5 छे.
ગણ = ઘણો અથવા અતિશયવાળો સમુદાય. તે ગુણોનો કે સાધુઓનો સમુદાય જેની પાસે છે તે ગણી – આચાર્ય. તેની સંપતું એટલે ભાવરૂપ સમૃદ્ધિ તે ગણિસંપન્ કહેવાય છે. તે આઠ मारे छे. तेमा -
(१) मायार संपत् :- मायर ते माया - मनुहान. ते ४ संपत् - विभूति अथवा तेनी પ્રાપ્તિ તે આચાર સંપતું. તે આચાર સંપ, ચાર પ્રકારે છે.
(१) संयम वयो। यता :- यारित्रमा २. समापि पूर्व सावधानता. (२) असं :- मात्माने जात. वरेना म॥२३५ माउनु प. (3) मानयतवृत्ति :- अनियत विहार. (४) वृद्धशीत :- शरीर भने मनथी विरता. (२) श्रुत संपत् :- श्रुत संपत् ५५५ या२ ५।.
(૧) બહુશ્રુતતા - યુગપ્રધાન આગમતા. જે યુગમાં જેટલા આગમો મોજૂદ હોય તે આગમોનું પારગામીપણું.