________________
स्थानांगसूत्र
३३७
(६) सवा:- वे सवाहने छ. भावना से छे - ४ - साहस छे. આચાર્ય પૂછે છે કે કેવી રીતે ? તે કહે આના દેહના આકારો દાસપણાને કહે છે. પ્રસ્તાર પૂર્વવત્.
આ પ્રમાણે આ અનંતર કહેલ છ કલ્પ - સાધુના આચાર સંબંધી પ્રસ્તાર - પ્રાયશ્ચિત્તની રચનાઃ વિશેષોને માસગુરૂ વગેરે પારાચિક પર્વતને પ્રસ્તાર્ય - સ્વીકારથી આત્માને વિષે પ્રસ્તુત પ્રસ્તારોને કરીને અથવા પ્રસ્તાર કરનાર - ખોટું આળ આપનાર સાધુ, સમ્યફ નહીં પૂરતો થકો અર્થાત્ કહેવા યોગ્ય અર્થના અસત્યપણાને લઈને અભ્યાખ્યાન (કથન) ના સમર્થનને કરવા માટે શક્તિમાન ન થયો થકો ઊલટી વાણીને કરતો થકો. તેના જ પ્રાણાતિપાતાદિના કરનારના જ સ્થાનને પ્રાપ્ત થાય છે. અર્થાત્ પ્રાણાતિપાતાદિને કરનારની જેમ દંડ કરવા યોગ્ય થાય છે. I૧૭લા
अथायुर्बन्धप्रकारानाहजातिगतिस्थित्यवगाहनाप्रदेशानुभावनामनिधत्तायूंष्यायुर्बन्धाः ॥१८०॥
जातीति, जातिरेकेन्द्रियजात्यादिः पञ्चधा स एव नामकर्मण उत्तरप्रकृतिविशेषोजीवपरिणामो वा, जातिनाम्ना सह निधत्तं-निषिक्तं यदायुस्तज्जातिनामनिधत्तायुः, निषेकश्च कर्मपुद्गलानां प्रतिसमयमनुभवनरचना । एवं गतिर्नारकादिका चतुर्धा शेषं पूर्ववत्, तथा स्थितिः यत्स्थातव्यं केनचिद्विवक्षितेन भावेन जीवेनायुः कर्मणा वा, सैव नामः परिणामो धर्मः स्थितिनाम, तेन विशिष्टं निधत्तं यदायुर्दलिकरूपं तत्स्थितिनामनिधत्तायुः । अथवा जातिनामगतिनामावगाहनामभिर्जातिगत्यवगाहनानां प्रकृतिमात्रं विवक्षितम्, स्थितिप्रदेशानुभागनामभिस्तासामेव स्थित्यादयो विवक्षिताः, ते च जात्यादिनामसम्बन्धित्वान्नामकर्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थो घटत इति, स्थितिरूपं नामकर्म स्थितिनाम, ते न सह निधत्तं यदायुस्तत् स्थितिनामनिधत्तायुरिति । तथा अवगाहते यस्यां जीवः सोऽवगाहना शरीरमौदारिकादि, तस्या नाम-औदारिकादिशरीरनामकर्मेत्यवगाहनानाम, तेन सह यन्निधत्तमायुस्तदवगाहनानामनिधत्तायुरिति । तथा प्रदेशानां-आयुःकर्मद्रव्याणां नाम तथाविधा परिणतिः, तेन सह यन्निधत्तमायुस्तत्प्रदेशनामनिधत्तायुः । तथाऽनुभाग आयुर्द्रव्याणामेव विपाकः स एव नाम परिणामस्तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति । अथ किमर्थं जात्यादिनामकर्मणाऽऽयुर्विशिष्यते, उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थम्, यस्मानारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति नारकादिभवोपग्राहकञ्चायुरेव, एतदुक्तम्भवति नारकायुःसंवेदनप्रथमसमय एव नारक इत्युच्यते तत्सहचारिणाञ्च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति । इह चायुर्बन्धस्य षड्विधत्वे उपक्षिप्ते यदायुषः