________________
३३४
अथ स्थानमुक्तासरिका
साधोर्यानि वचनानि वक्तुं न कल्पन्ते तान्याह—
अलीकहीलितखिंसितपरुषागारस्थितव्युपशमितोदीरणवचनानि
निर्ग्रन्थस्या
कल्प्यानि ॥१७८॥
अलीकेति, प्रचलायसे किं दिवेत्यादिप्रश्ने न प्रचलाये इत्यादि अलीकवचनम्, सासूयं वचनं हीलितवचनम् यथा गणिन् ! वाचक ! ज्येष्ठार्येत्यादि । खिसितं जन्मकर्माद्युद्घट्टनतः, परूषं यथा कौलिकः इत्यादि यथा दुष्ट शैक्षेत्यादि । गृहिणां वचनमगारस्थितवचनं यथा पुत्र, मामक, भागिनेयेत्यादि । व्युपशमितस्य - उपशमितस्य पुनरुदीरणमिति ॥ १७८॥
સાધુને જે વચન કહેવા માટે કલ્પે નહીં તે કહે છે.
અલીક :- દિવસે તું કેમ પ્રચલા કરે છે ? અર્થાત્ ઊભા કે બેઠા નિદ્રા કેમ લે છે ? ઇત્યાદિ प्रश्रोमा 'हुं प्रयता उरतो नथी' इत्याहि म्हेवुं ते खली (भुहु) वयन.
હીલિત :- ઇર્ષ્યાપૂર્વક હે ગણિ, વાચક, જ્યેષ્ઠાર્ય ઇત્યાદિ કહેવું તે. ખિસિત :- જન્મ उमहिने उधाडवाथी. परुष :- हुष्ट, शैक्ष, प्रैसिङ आहि उहे ते खगार :- गृहमा रहेला ते गृहस्थो. तेखोनुं के वयन ते अगार स्थितवयन पुत्र, भाभा, लाशे४ हत्याहि व्युपशमित ઉદીરણ વચન :- ઉપશાંત થયેલાને ફરીથી ઉદીરવા માટે બોલવું કલ્પે નહીં... ઉદીરણ વચન નામનું આ છઠ્ઠું અવચન કહ્યું.
આ રીતે છ પ્રકારના વચનો સાધુએ કહેવા કલ્પે નહીં. II૧૭૮॥ अवचनेषु प्रायश्चित्तप्रस्तारो भवतीति तानाह
प्राणातिपातमृषावादादत्तादानाविरत्यपुरुषदासवादिनां कल्पप्रस्ताराः ॥१७९॥
प्राणातिपातेति प्राणातिपातस्य वदनशीलः प्राणातिपातस्य वाचं वदति साधौ प्रायश्चित्तस्य प्रस्तारो भवतीत्येकः । यथाऽन्यजनविनाशितदर्दुरे न्यस्तपादं भिक्षुमुपलभ्य क्षुल्लक आह- साधो ! दर्दुरो भवता मारित इति, भिक्षुराह - नैवम्, क्षुल्लक आह- द्वितीयमपि व्रतं ते नास्ति, ततः क्षुल्लको भिक्षाचर्यातो निवृत्त्याचार्यसमीपमागच्छतीत्येकं प्रायश्चित्तस्थानम्, ततः साधयति यथा तेन दर्दुरो मारित इति प्रायश्चित्तान्तरम्, ततोऽभ्याख्यातसाधुराचार्येणोक्त:-यथा दर्दुरो भवता मारित:, असावाह - नैवमिह क्षुल्लकस्य प्रायश्चित्तान्तरम्, पुनः क्षुल्लक आहपुनरप्यपलपसीति, भिक्षुराह - गृहस्थाः पृच्छयन्तामिति, वृषभा गत्वा पृच्छन्तीति प्रायश्चित्तान्तरमित्येवं योऽभ्याख्याति तस्य मृषावाददोष एव, यस्तु सत्यमारितं निहनुते तस्य दोषद्वयमिति । मृषावादस्य वदनशीलः, मृषावादं वदति साधौ प्रायश्चित्तप्रस्तारो भवतीत्यर्थः,