SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३२० अथ स्थानमुक्तासरिका ઘણું સૂત્ર અને અર્થ રૂપ શ્રુત છે જેને તે બહુશ્રુત. જો તેવો ન (४) जडुश्रुतवान् :- जहु હોય તો ગણને ઉપકાર કરનાર ન થાય. ( 4 ) शक्तिमान :- शक्तिवाणो. शरीर, मंत्र, तंत्र अने परिवार वगेरेना सामर्थ्यवाणी. તે વિવિધ આપત્તિઓમાં ગચ્છનો અને પોતાનો નિસ્તારક થાય છે. (६) अस्य अधिरवाणी :- अस्य - નથી વિદ્યમાન સ્વપક્ષ અને પરપક્ષ વિષયક અધિકરણ - વિગ્રહ જેને તે અલ્પ અધિકરણવાળો. તે અનુવર્તકપણાએ ગણને અહાનિ - લાભકારક થાય છે. = આ પ્રમાણેના છ ગુણવાન ગચ્છને ધારણ કરવા માટે યોગ્ય છે. I૧૬૮ા जीवानां दुर्लभ्यपर्यायविशेषानाह मानुषार्यक्षेत्रसुकुलजन्मार्हद्धर्मश्रवणश्रुतश्रद्धानसम्यक्संस्पर्शनानि न सुलभानि ॥१६९॥ मानुषेति, मनुष्यसम्बन्धिजन्म सर्वजीवानां न सुलभं न सुप्रापं कृच्छ्रलभ्यमित्यर्थः, न पुनरलभ्यं केषांचिज्जीवानां तल्लाभोपलम्भात् । उक्तञ्च ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥' इति । तथाऽऽर्यक्षेत्रे - ऽर्धषड्विंशतिजनपदरूपे जननं न सुलभम् उक्तञ्च 'सत्यपि च मानुषत्वे दुर्लभतरमार्यभूमिसम्भवनम् । यस्मिन् धर्माचारप्रवणत्वं प्राप्नुयात् प्राणी ॥' इति, एवमिक्ष्वाक्वादिके सुकुले प्रभवो न सुलभः, उक्तञ्च 'आर्यक्षेत्रोत्पत्तौ सत्यामपि सत्कुलं न सुलभं स्यात् । सच्चरणगुणमणीनां पात्रं प्राणी भवति यत्र ॥' इति, तथा केवलिप्रज्ञप्तस्य धर्मस्य श्रवणत्वं दुर्लभम् यतोऽमिहितं 'सुलभा सुरलोकश्री रत्नाकरमेखला मही सुलभा । निर्वृतिसुखजनितरुचिर्जिनवचनश्रुतिर्जगति दुर्लभा ॥' इति श्रुतस्य श्रद्धानमपि दुर्लभम् उक्तञ्च 'कदाचिच्छ्रवणं लब्ध्वा श्रद्धा परमदुर्लभा । श्रुत्वा न्यायोपपन्नं मार्गं बहवः परिभ्रश्यन्ति ॥' इति, सामान्येन श्रद्धितस्योपपत्तिभिः प्रतीतस्य सम्यक् कायेन स्पर्शनं दुर्लभम् यदाह 'धर्ममपि तु श्रद्दधतां दुर्लभा कायेन स्पर्शना । इह कामगुणेषु मूच्छितानां समयं गौतम ! मा प्रमाद्ये:' इति । एतेषां दुर्लभत्वञ्च प्रमादादिप्रसक्तप्राणिनामेव, न सर्वेषाम् ॥ १६९ ॥ જીવોને દુર્લભ એવા પર્યાય વિશેષોને કહે છે. છ વસ્તુઓ, સર્વ જીવોને સુલભ - સુખે પ્રાપ્ત થતી નથી અર્થાત્ દુઃખે મળે છે. પરંતુ અલભ્ય નથી. કારણ કે કેટલાક જીવોને તેનો લાભ થાય છે.
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy