SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ स्थानांगसूत्र ३१५ (3) अन्तयारी :- पडघाना धरमां गोयरी ४२नार. (४) मध्ययारी :- मध्यना घरोमां भिक्षा १२नार. ( 4 ) सर्वयारी :- सर्व रीते भिक्षा ४२नार. ભિક્ષાકા એટલે સાધુઓના અધિકારથી ભિક્ષુક વિશેષને જ પાંચ પ્રકારે કહે છે. વનીપક :- બીજાઓને પોતાનું દુઃખિતપણું દર્શાવવા વડે, અનુકુળ ભાષણથી જે દ્રવ્ય મેળવાય છે તે ‘વની' પ્રતીત છે. તેને આસ્વાદે છે અથવા સાચવે છે તે વનીપ. તે જ વનીપક અર્થાત્ યાચક. અહીં પ્રસ્તુતમાં તો અતિથિ વગેરેનો જે ભક્ત હોય છે તેની પ્રશંસા કરવા વડે તેને દાનથી સન્મુખ કરે છે તે વનીપક. (૧) અતિથિ વનીપક :- ભોજન સમયે ઉપસ્થિત થયેલ મહેમાન અતિથિ તેના (દાતારના) દાનની પ્રશંસા વડે તે ભક્ત પાસેથી મેળવવાને ઇચ્છે છે તે અતિથિને આશ્રયીને વનીપક તે અતિથિ વનીપક. सेवी रीते (२) पावनीप5 (3) ब्राह्मण वनीपड (४) श्वान वनीय, (4) श्रमश वनीप भावा ॥१६४|| अथ कालाश्रयेणाह— नक्षत्रयुगप्रमाणलक्षणशनैश्चरसंवत्सराः पञ्च ॥ १६५॥ ७ ५ १ ६ ७ ३ २ नक्षत्रेणि, चन्द्रस्य नक्षत्रमण्डलभोगकालो नक्षत्रमासः, स च सप्तविंशतिर्दिनानि, एकविंशतिः सप्तषष्टिभागा दिवसस्येति २७ । एवंविधद्वादशमासो नक्षत्रसंवत्सरः, स च त्रीणि शतान्यनां सप्तविंशत्युत्तराणि, एकपञ्चाशच्च सप्तषष्टिभागाः यथा ३२७ I एकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्विषष्टिभागा दिवसस्येत्येवंप्रमाणः कृष्णप्रतिपदारब्धः पूर्णमासीनिष्ठितश्चान्द्रमासः, तद्यथा-२९ तेन मासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरः, ६ २ तस्य च प्रमाणमिदम्, त्रीणि शतान्यह्नां चतुःपञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागा यथा ६३ एवम्भूतौ चन्द्रसंवत्सरावनुक्रमेण द्वौ ततोऽभिवर्द्धितसंवत्सरस्ततश्चन्द्रसंवत्सरः ततोऽभिवर्द्धितसंवत्सर इति पञ्चभिरेभिः संवत्सरैरेकं युगं भवति, तत्राभिवर्द्धिताख्ये संवत्सरेऽधिकमासः पतति, एकत्रिंशद्दिनान्येकविंशत्युत्तरशतं चतुर्विंशत्युत्तरशतभागानामभिवर्द्धितमासः यथा-३१ ???, एवंविधेन मासेन द्वादशमासप्रमाणोऽभिवर्द्धितसंवत्सरः स च प्रमाणेन त्रीणि शतान्यह्नां त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागाः यथा - ३८३ ६ ३ इति । प्रमाणं परिमाणं दिवसादीनां तेनोपलक्षितो नक्षत्रसंवत्सरश्चन्द्रसंवत्सर ऋतुसंवत्सर १ २ ३५४ १२४ ४४
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy