SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ३०४ अथ स्थानमुक्तासरिका प्रमार्जनं शनैर्लेषणं वा कारयन् धर्मं नातिक्रामति । प्रस्फोटनञ्च प्रमार्जनविशेषः, तच्च चक्षुर्व्यापारलक्षणप्रत्युपेक्षणपूर्वकमतः सप्त भङ्गा भवन्ति, तद्यथा-न प्रत्युपेक्षते न प्रमाष्टि चेत्येकः, न प्रत्युपेक्षते प्रमा_ति द्वितीयः, प्रत्युपेक्षते न प्रमार्टीति तृतीयः, प्रत्युपेक्षते प्रमाष्टि चेति चतुर्थः, चतुर्थे भङ्गे भङ्गाश्चत्वारस्ते यथा-यत्तत्प्रत्युपेक्ष्यते प्रमाय॑ते च तद्दुष्प्रत्युपेक्षितं दुष्प्रमाजितं, दुष्प्रत्युपेक्षितं सुप्रमाणितं वा, सुप्रत्युपेक्षितं दुष्प्रमाजितं वा, सुप्रत्युपेक्षितं सुप्रमाणितं वा करोतीति, इह च सप्तमः शुद्धः शेषेष्वसमाचारीति । यदि तु सागारिकश्चलस्ततः सप्ततालमात्रं सप्तपादावक्रमणमात्रं वा कालं बहिरेव स्थित्वा तस्मिन् गते पादौ प्रस्फोटयेत्ततो वसतौ प्रविशेत् । वसतेरन्तःप्रविष्टस्य चायं विधिविपुलायां वसतावपरिभोगस्थाने सङ्कटायाञ्चात्मसंस्तारकावकाश उपविष्टस्य पादौ प्रमार्जनीयौ, अन्यस्यापि गणावच्छेदकादेरयमेव विधिः केवलमन्यो बहिश्चिरतरं तिष्ठतीति । एतावानेव चायमतिशयो यदसावाचार्यों न चिरं बहिरास्ते, अन्यथा 'तृषोष्णभावितस्य प्रतीच्छतो मूर्छादिकाः । प्रचुरद्रवपाने ग्लानत्वं सूत्रार्थविराधना चैवेति ॥ दोषप्रसङ्गः । इतरेषां तु साधूनां न ते दोषाः, जितश्रमत्वात्, इत्येकोऽतिशयः । उपाश्रयस्यान्तः पुरीषं मूत्रं च परिष्ठापयन् पादादिलग्नञ्च विशोधयन्न धर्ममतिक्रामतीति द्वितीयोऽतिशयः, उत्सर्गतो ह्याचार्यो न विचारभूमिं गच्छति दोषसम्भवात्, तथाहि श्रुतवानयमित्यादिगुणतः पूर्वं वीथिषु वणिजो बहुमानादभ्युत्थानादि कृतवन्तस्ततो विचारभूमौ सकृविर्वा आचार्यस्य गमने आलस्यात्तन्न कुर्वन्ति पराङ्मुखाश्च भवन्ति, एतच्चेतरे दृष्ट्वा शङ्कन्तेऽयमिदानीं पतितो वणिजानामभ्युत्थानाधकरणादित्येवं मिथ्यात्वगमनादयो दोषाः स्युरिति । तथा वैयावृत्त्यकरणे यदीच्छा भवेत्तदा भक्तपानगवेषणग्रहणतः साधुभ्यो दानलक्षणं वैयावृत्त्यं कुर्यात्, अथ तदकरणे इच्छा चेन्न कुर्यात्, भावार्थश्चायमाचार्यस्य भिक्षाभ्रमणं न कल्पते, तत्र दोषास्त्वमी-'भारेण वेदना वा हिंडमाने उच्चनीचश्वासो वा । आदाने पानकछर्दनाद्याः ग्लानत्वे पौरुषीभङ्ग' इति । एते च सामान्यसाधोरपि प्रायः समानास्तथापि गच्छस्य तीर्थस्य वा महोपकारित्वेन रक्षणीयत्वेनाचार्यस्यायमतिशय उक्तः । तथाऽन्तरुपाश्रये एकरात्रं द्विरात्रं वा विद्यादिसाधनार्थमेकाक्येकान्ते वसन्नातिक्रामति तव तस्य दोषासम्भवात्, अन्यस्य तु तद्भावादिति चतुर्थः, एवं पञ्चमोऽपि, भावार्थश्चायं-अन्तरुपाश्रयस्य वक्षारके विष्वग्वसति, बहिर्वोपाश्रयस्य शून्यगृहादिषु वसति यदि तदाऽसामाचारी । दोषाश्चैते-पुंवेदोदयेन जनरहिते हस्तकर्मादिकरणेन संयमे भेदो भवति, मर्यादा मया लंघितेति निर्वेदेन वैहानसादिमरणञ्च प्रतिपद्यत इति ॥१५७||
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy