SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ अथ स्थानमुक्तासरिका मिथ्यात्वेति, स्पष्टम्, आश्रवणमाश्रवः, जीवतडागे कर्मजलस्य सङ्गलनम्, कर्मनिबन्धनमित्यर्थः, तस्य द्वाराणीव द्वाराणि - उपाया आश्रवद्वाराणि । संवरणं संवरः, जीवतडागे कर्मजलस्य निरोधनं तस्य द्वाराणि । कर्मणो निर्जरोपायभूतां परिज्ञामाह - उपधीति, परिज्ञा वस्तुस्वरूपस्य ज्ञानं तत्पूर्वकं प्रत्याख्यानञ्च एषा द्रव्यतो भावतश्च द्विधा, द्रव्यतोऽनुपयुक्तस्य, भावतस्तूपयुक्तस्य । तत्रोपधिः रजोहरणादिः, तस्यातिरिक्तस्याशुद्धस्य सर्वस्य वा परिज्ञा उपधिपरिज्ञा, एवमग्रेऽपि ॥ १५४ ॥ અકલ્પ્યના આચરણમાં કર્મબંધનો સંભવ હોવાથી કર્મના દ્વાર અને તેના નિરોધક દ્વા૨ોને उहे छे. આવવું તે આશ્રવ. જીવરૂપ તળાવમાં કર્મરૂપ જલનું એકત્ર થવું તે આશ્રવ. અર્થાત્ કર્મનું બાંધવું. તેના દરવાજાથી જેમ દ્વા૨ો - ઉપાયો તે આશ્રવદ્વારો. તથા જીવરૂપ તળાવમાં કર્મરૂપ જળનું इंधन - ञटडाव 5२वो ते संवर. तेना उपायो ते संवर द्वारो. अर्थात् मिथ्यात्व, अविरति, प्रभाह, કષાય, યોગ આ ક્રમથી વિપર્યયરૂપ સમ્યક્ત્વ, વિરતિ, અપ્રમાદ, અકષાયીપણું અને અયોગીપણું. પરિક્ષા સારી રીતે જાણવું. અર્થાત્ વસ્તુના સ્વરૂપનું જ્ઞાન અને જ્ઞાનપૂર્વક પ્રત્યાખ્યાન. આ પરિક્ષા દ્રવ્યથી અને ભાવથી એમ બે પ્રકારે છે. તેમાં ઉપયોગ રહિતને દ્રવ્યથી અને ઉપયોગવાળાને ભાવથી કહ્યું છે. તેમાં ઉપષિ - રજોહરણ વગેરે અધિક, અશુદ્ધ અથવા સર્વ ઉપધિની પરિક્ષા તે ઉપધિપરીશા આવી રીતે આગળ પણ જાણી લેવું. ૧૫૪ परिज्ञा च व्यवहारवतां भवतीति तन्निरूपयति २९८ = आगमश्रुताज्ञाधारणाजितानि व्यवहाराः ॥१५५॥ आगमेति, व्यवहारो मुमुक्षुप्रवृत्तिनिवृत्तिरूप:, तन्निबन्धनत्वाज्ज्ञानविशेषोऽपि, आगमो येन पदार्थानां परिच्छेदः, स च केवलमनः पर्यवावधिपूर्वचतुर्दशकदशकनवकरूपः । श्रुतंआचारप्रकल्पादिश्रुतम्, नवादिपूर्वाणां श्रुतत्वेऽप्यतीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवत् । यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातिचारालोचनमितरस्यापि तथैव शुद्धिदानं साऽऽज्ञा । गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदन्यस्तत्रैव तथैव तामेव प्रयुक्तं सा धारणा, वैयावृत्त्यराद्रेर्वा गच्छोपग्रहकारिणोऽशेषानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां धरणं धारणा 1 द्रव्यक्षेत्रकालभावपुरुषप्रतिषेवानुवृत्त्या संहननधृत्यादिपरिहाणिमपेक्ष्य यत्प्रायश्चित्तदानं यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्त्तितो बहुभिरन्यैश्चानुवर्त्तितस्तज्जितमिति ॥ १५५ ॥
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy