________________
स्थानांगसूत्र
२८९ पुरिभाई :- पुरिमार्द्ध - मध्याइन.. ये प्र३२ पर्यंत ४ने ५य्याए। छे ते पुरिमर्द्धि.
પરિમિત પિંડ પાતિક - દ્રવ્યાદિના પરિમાણથી પરિમિત આહારની પ્રાપ્તિ જે કરે તે પરિમિત પિંડપાતિક
ભિન્ન પિંડ પાતિક - વિભાગ કરેલ અર્થાત્ જુદા કરેલ સાથવા વિગેરેના સંબંધવાળા દ્રવ્યોની પ્રાપ્તિ જે કરે તે ભિન્ન પિંડ પાતિક.
माडार अडए पाहवी शत वा५२वानो तना पांय स्थान :- (१) सरस. (२) विरस (3). मंत (४) प्रांत तथा (५) ३२.
सरसं :- लिंग म मसाला 43 सं२७१२ २॥येल. मारने से वापरे छे.. वि२सं :રસ રહિત જુના ધાન્ય ચોખા વિગેરેને જે વાપરે છે. અંત - લોકોએ જમી લીધું હોય પછી વધેલો આહાર, પ્રાંત :- અત્યંત તુચ્છ આહારને જે વાપરે છે. રૂક્ષ :- તેલ-ઘી વિગેરેથી રહિત લેખો આહાર જે વાપરે છે.
આવા પ્રકારના આહાર વિગેરે વસ્તુની પરમાત્માએ પ્રશંસા કરી છે. શ્લાઘા કરી છે તથા ईर्तव्य५९॥ अनुशा मापी छ. ॥१४६॥
तथा
क्रियास्थानप्रतिसेवनां प्रतिसेव्याप्यनालोचनं लब्धप्रायश्चित्तानारम्भणं प्रस्थाप्याप्यनिर्वेष्टारं स्थितिप्रकल्प्यान्यप्रतिसेवनञ्च कुर्वाणं साम्भोगिकं विसाम्भोगिकं कुर्वन् निर्ग्रन्थो नाज्ञाबाह्यः, कुलभेदिनं गणभेदिनं हिंसाप्रेक्षिणं छिद्रप्रेक्षिणं पुनः पुनः प्रश्नप्रयोक्तारञ्च पाराञ्चिकं कुर्वन्नपि ॥१४७॥
क्रियास्थानेति, अशुभकर्मबन्धकमकृत्यविशेषलक्षणं स्थानं प्रतिसेवितारं प्रतिसेव्य तद्गुरवेऽनिवेदयितारं आलोच्य गुरूपदिष्टप्रायश्चित्तस्यानारम्भकं आरभ्यापि न निष्ठाप्रापकं स्थविरकल्पिकानां समाचारे योग्यानि विशुद्धपिण्डशय्यादीन्यतिक्रम्यान्यानि प्रतिसेवितारञ्च साम्भोगिकं-एकभोजनमण्डलिकादिकं साधर्मिकं विसाम्भोगिकं-मण्डलीबाह्यं विदधन्निर्ग्रन्थो न भगवदाज्ञामतिक्रामति, उचितत्वात्, तथा यो गच्छवासी सन् तस्यैव कुलस्य भेदायान्योऽन्यमधिकरणोत्पादनेनाभ्युत्थाता भवति, तथा गणे वसन् तस्यैव भेदाय भवति, एवं हिंसांवधं साध्वादेर्गवेषयति, हिंसार्थमेवापभ्राजनार्थं वा प्रमत्तवादीनि छिद्राणि प्रेक्षते तथा मुहुर्मुहुरसंयमस्यायतनभूतानि सावद्यानुष्ठानप्रश्नानि प्रयुक्ते तं साधर्मिकं पाराञ्चिकं-दशमप्रायश्चित्तविशेषवन्तमपहृतलिङ्गादिकं कुर्वन् निग्रंथो भगवदाज्ञां नातिक्रामतीत्यर्थः ॥१४७॥
તથા