SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २८० अथ स्थानमुक्तासरिका (૨) પ્રકૃતિ વિનીતતા - સ્વભાવથી નમ્રતા. ઝૂકવાનો સ્વભાવ. કોઈના ઉપદેશ વગર જ नम्रता. (3) सानुशता - ६या-६३९॥५j. (૪) અમત્સરિકતા - બીજાના ગુણોને નહીં સહન કરવારૂપ - તે ઈર્ષ્યા. ઈર્ષાનો અભાવ જેમાં છે તે અમત્સરિકા. મનુષ્ય આયુષ્ય કર્મબંધના આ કારણો જાણવા. દેવગતિને યોગ્ય આયુષ્યબંધના કારણ: (૧) સરાગ સંયમ - કષાયયુક્ત ચારિત્ર તે સરાગ સંયમ. વીતરાગ સંયમીઓને આયુષ્યના બંધનો અભાવ હોય છે. (૨) સંયમસંયમ :- સંયમ અને અસંયમરૂપ સ્વભાવ તે સંયમસંયમ-દેશ સંયમ. (3) पासत५ :- पाला भेट मिथ्याष्टिमी - मोना त५३५ या ते पासत५ Bिया. (૪) અકામ નિર્જરા - નિર્જરા પ્રતિ અભિલાષા ન હોવાથી જે નિર્જરા તથા કર્મની નિર્જરારૂપ ભૂખ વગેરેનું સહન કરવું તે અકામ નિર્જરા. આ દેવગતિના આયુષ્ય બંધરૂપ કારણો જાણવા. ૧૪૧l संयमसम्बन्धादाह सर्वतः प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहविरमणानि पञ्चमहाव्रतानि स्थूलतस्तान्यणुव्रतानि ॥१४२॥ सर्वत इति, पञ्चमहाव्रतानि, संख्यान्तरव्यवच्छेदाय पञ्चेति, प्रथमपश्चिमतीर्थयोः पञ्चानामेव भावात्, व्रतानि नियमाः, एषां महत्त्वञ्च सर्वजीवादिविषयत्वेन महाविषयत्वात्, यावज्जीवं त्रिविधं त्रिविधेनेति प्रत्याख्यानरूपत्वात्, देशविरतापेक्षया महतो गुणिनो व्रतरूपत्वाच्च, सर्वतः-निरवशेषात्रसस्थावरसूक्ष्मबादरभेदभिन्नात् कृतकारितानुमतिभेदाच्च, अथवा द्रव्यतः षड्जीवनिकायविषयात् क्षेत्रत: त्रिलोकसम्भवात् कालतोऽतीतादे रात्र्यादिप्रभवाद्वा भावतो रागद्वेषसमुत्थाच्च, न तु परिस्थूलादेवेत्यर्थः । प्राणानामिन्द्रियोच्छासायुरादीनामतिपातः-प्राणिनः सकाशाद्विभ्रंशः प्राणातिपात: प्राणिप्राणवियोजनमित्यर्थः, तस्माद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वकं निवर्त्तनं सर्वतः सद्भावप्रतिषेधासद्भावोद्भावनार्थान्तरोक्तिगर्दाभेदात् कृतादिभेदाच्च, यद्वा द्रव्यतः सर्वधर्मास्तिकायादिद्रव्यविषयात् क्षेत्रतः सर्वलोकालोकगोचरात् कालतोऽतीतादे राज्यादिवतिनो वा भावतः कषायनोकषायादिप्रभवान्मृषाअलीकं वदनं वादो मृषावादस्तस्माद्विरमणं सर्वतः कृतादिभेदात्, यद्वा द्रव्यतः
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy