SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २७६ अथ स्थानमुक्तासरिका उपसर्गभेदानाहदिव्यमानुषतिर्यग्योनिकात्मसंवेदनारूपा उपसर्गाः ॥१३९॥ दिव्येति, उपसृज्यते धर्मात् प्रच्याव्यते जन्तुरेभिरित्युपसर्गा बाधाविशेषाः, ते च कर्तृभेदाश्चतुर्विधाः, तत्र हास्यात् प्रद्वेषाद्विमाद्विमात्रातो वा दिव्या उपसर्गा भवन्ति, मानुष्या हासात् प्रद्वेषाद्विमर्शात् कुशीलप्रतिसेवनातः, भयात् प्रद्वेषादाहारादपत्यरक्षणार्थं वा तैरश्चो घट्टनस्तम्भनप्रपतनसंलेषणतो वाऽऽत्मसंवेदः ॥१३९।। હવે ઉપસર્ગોના ભેદો જણાવે છે – ७५सो यार ना छ - (१) विसंबंधी (२) मनुष्य संबंधी (3) तिर्थययोनि संधी तथा (४) मात्मसंवेहन३५ = पोथी ४ २रायेद.. ઉપસર્ગો = પાસે આવવા વડે ધર્મથી જેઓ વડે પ્રાણીઓ ભ્રષ્ટ કરાય છે તે ઉપસર્ગો... પીડા વિશેષ. કર્તાના ભેદથી તે ચાર પ્રકારે છે. (१) ४५ संधी :- हास्यथा - प्रदेषथी - परीक्षाथी मने ही- ही स्याहथी हेव સંબંધી ઉપસર્ગો થાય છે. ___ (२) मनुष्य संबंधी :- स्यथा - प्रद्वेषयी - ५६ ४२पाथी तथा दुशी सेवनानी २७tथी મનુષ્ય સંબંધી ઉપસર્ગો થાય છે. ___(3) यि संधी :- (मयथा - प्रद्वेषथी - माहारन। १२९थी तथा पानी २६॥ माटे તિર્યંચ સંબંધી ઉપસર્ગો થાય છે. (४) माम संवेहन३५ :- संघटन - Hiन योणा विरथी, प्रेसवाथी ५२US ४ाथी, ખાડાવિ.માં પડી જવાથી, ઘણો કાળ પગ સંકોચીને બેસવાથી, વાયુ વડે પણ રહી જાય વિગેરેથી આત્મસંવેદનીય ઉપસર્ગો થાય છે. ll૧૩લા उपसर्गसहनाज्ज्ञानावरणीयादिकर्मक्षयाद्बुद्धिभेदानाहऔत्पत्तिकी वैनयिकी कर्मजा पारिणामिकी च बुद्धिः ॥१४०॥ औत्पत्तिकीति, उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, ननु क्षयोपशमः कारणमस्याः, सत्यम्, किन्तु स खल्वन्तरङ्गत्वात् सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यत् शास्त्रकर्माभ्यासादिकमपेक्षत इति । यद्वा बुद्धयुत्पादनात् पूर्वं स्वयमदृष्टोऽन्यतश्चाश्रुतो मनसाप्यनालोचितस्तस्मिन्नेव क्षणे यथावस्थितोऽर्थो गृह्यते यया सा लोकद्वयाविरुद्धैकान्तिक फलवती बुद्धिरौत्पत्तिकी नटपुत्ररोहकादीनामिव । विनयो गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy