________________
स्थानांगसूत्र
२५३ (3) मे सुगत डोवा साथे दुव्रत. (४) सुगत डोवा साथे सुव्रत ५५॥ छे. દુર્ગત અને દુwત્યાનંદની ચતુર્ભગી - દુwત્યાનંદ - ઉપકારીના ઉપકારને સ્વીકારે નહીં તે. મુશ્કેલીપૂર્વક આનંદ માને. સુપ્રત્યાનંદ - ઉપકારીના ઉપકારને માને. સહજ રીતે આનંદ પામે. (१) ओ हुन्त खोपा साथे प्रत्यानंह. (२) हुति डोवा साथे सुप्रत्यानंह. (3) ओ सुतोवा साथे दुष्प्रत्यानंह. (४) ओई सुगत होपा साथे सुप्रत्यानंह. દુર્ગત અને દુર્ગતિગામિની ચતુર્ભગી - (१) सहुति डोते छते हुतिमा शे. (२) ओ र्गत डोते छते सुगतिमा शे. (3) 05 सुत होते. छते हुतिमा शे. (४) is सुरात होते ७ते. सुगतिमा ४थे. ॥१२४।। तथापरिज्ञातकर्मसंज्ञाः परिज्ञातकर्मगृहावासा इहपरार्थाश्च ॥१२५॥
परिज्ञातेति, कश्चित् परिज्ञातकर्मा न परिज्ञातसंज्ञः, ज्ञपरिज्ञया स्वरूपतोऽवगतानि प्रत्याख्यानपरिज्ञया च परिहतानि कर्माणि कृष्यादीनि येन सः, न च परिज्ञाता आहारादिसंज्ञा येन स इत्येको भङ्गः, यथाऽभावितावस्थः प्रव्रजितः श्रावको वा । अपरः परिज्ञातसंज्ञो न परिज्ञातकर्मा यथा श्रावकः, सद्भावनाभावितत्वात्, कृष्यादितोऽनिवृत्तेश्च, तृतीयः साधुः चतुर्थोऽसंयत इति । परिज्ञातकर्मा सावधकरणकारणानुमतिनिवृत्तत्वात् कृष्यादिनिवृत्तत्वाद्वा, न परिज्ञातगृहावासोऽप्रव्रजित इत्येकः, अन्यस्तु परिज्ञातगृहावासो न त्यक्तारम्भो दुष्प्रव्रजित इति द्वितीयः, तृतीयः साधुश्चतुर्थोऽसंयतः, एवं त्यक्तसंज्ञो विशिष्टगुणस्थानकत्वादत्यक्त गृहावासो गृहस्थत्वादित्येकः, अन्यस्तु परिहतगृहावासो यतित्वात्, अभावितत्वान्न परिहतसंज्ञः, अन्य उभयथा, अन्यो नोभयथेति भाव्यम् । इह जन्मन्यर्थः प्रयोजनं भोगसुखादि यस्य स इहार्थो न तु परार्थ इत्येको भङ्गः, यथा भोगपुरुषः, परत्र यस्यार्थो नेह स इत्यपरो यथा साधुः, इह परत्र च यस्यार्थः स सुश्रावक इत्यन्यः, उभयप्रतिषेधवान् कालसौकरिकादिरित्यपरः ॥१२५।।