SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ स्थानांगसूत्र २५१ (४) साधु मेम वियारे यारे घरवासमा तो त्यारे हुं शरी२नु महन... तेलथी અભંગ તથા શરીર પ્રક્ષાલન (ધોવું) વિગેરે કરી શકતો હતો - કોઈ નિષેધ કરતા ન હતા, પણ હવે મેં દીક્ષા લઈ લીધી તેથી હવે આ કંઈ કરી શકતો નથી. હવે આવા વિચારથી જયારે તે શરીર સંમર્દન આદિની ઈચ્છા કરે છે ત્યારે તેનું મન અસ્થિરચંચલ થવાથી તે દુઃખ શવ્યા છે. આ ચોથી દુઃખ શય્યા જાણવી. આનાથી વિપરીત ચાર પ્રકારની સુખ શવ્યા જાણવી. ૧૨૩. पुनः पुरुषविशेषानाह आत्मम्भरिपरम्भरयो दुर्गतसुगता दुर्गतसुव्रता दुर्गतदुष्प्रत्यानन्दा दुर्गतदुर्गतिगामिनश्च ॥१२४॥ आत्मम्भरीति, आत्मानं बिभर्ति पुष्णातीत्यात्मम्भरिः, तत्र कश्चित् आत्मम्भरिन परम्भरिः यथा स्वार्थकारक एव, स च जिनकल्पिकोऽन्यः परम्भनिर्मात्मम्भरिर्यथा परार्थकारक एव, स च भगवानर्हन् तस्य विवक्षया सकलस्वार्थसमाप्तेः परप्रधानप्रयोजनप्रापणप्रवणप्राणितत्वात्, अपर आत्मम्भरिः परम्भरिश्च यथा स्वपरार्थकारी, स च स्थविरकल्पिको विहितानुष्ठानः स्वार्थकरत्वात्, विधिवत्सिद्धान्तदेशनाच्च परार्थसम्पादकत्वात् । इतरस्तु नात्मम्भरिर्नापि परम्भरिर्यथोभयानुपकारी मुग्धमतिः कश्चिद्यथाच्छन्दो वेति । उभयानुपकारी दुर्गत एव स्यादिति तदाश्रयेणाह दुर्गतसुगता इति, पूर्वं दुर्गतो दरिद्रो धनविहीनत्वात् ज्ञानादिरत्नविहीनत्वाद्वा, पश्चादपि दुर्गतस्तथैवेत्येकः । दुर्गतः सुगतो द्वितीयाः सुगतो दुर्गतस्तृतीयः, उभयथा सुगतश्चेति चतुर्थः । अत्र सुगतो द्रव्यतो धनी, भावतो ज्ञानादिगुणवान् । दुर्गतः कोऽपि व्रती स्यादित्यत आह दुर्गतसुव्रता इति, दरिद्रः सन् दुर्वृतः, असम्यग्व्रतः, दुर्गतः सन् सुव्रतो निरतिचारनियमः, इतरौ प्रतीतौ । दुर्गतदुष्प्रत्यानन्दाः, कश्चिदुर्गतस्तथैव दुष्प्रत्यानन्दश्च, उपकृतेन कृतमुपकारं यो नाभिमन्यत इत्येकः, अपरो दुर्गतस्सन् सुप्रत्यानन्दो य उपकारं मन्यते, इतराह्यौ । दुर्गतदुर्गतिगामिन इति, तथैव दुर्गतः सन् दुर्गतिं गमिष्यतीत्येकः, दुर्गतः सन् सुगति गमिष्यतीत्यपरः, अन्यावप्येवम् ॥१२४।। પુનઃ પુરૂષ વિશેષને કહે છે. मात्मनभरिनी भने ५२मभरिनी... हुगतनी सुगत साथे... हुतनी सुव्रत साथे.... हुतनी દુષ્યત્યાનન્દ સાથે અને દુર્ગતની દુર્ગતિગામીની સાથે ચતુર્ભગી થાય છે. आत्मम्भरीति...
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy