SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ स्थानांगसूत्र २४९ લોકમાં ઉદ્યોત પણ ચાર કારણે થાય છે. (१) रितीन ४न्म समये. (२) सरितीनी दीक्षा अवस२. (3) मरितोना वासान प्राप्तिना महोत्सव समये. (४) मरितोना नि! महोत्सव समये. તે જ રીતે દેવાંધકાર, દેવોઘોત, દેવોનું અવતરણ, દેવોનું એકઠા થવું અને દેવોનો કોલાહલ તથા દેવેન્દ્રોનું મનુષ્ય લોકમાં આગમન ચાર-ચાર કારણથી થાય છે. દેવ સન્નિપાત :- દેવોનું એકત્રિત થઈ મનુષ્યલોકમાં આવવું. દેવોત્કલિકા :- ઉત્કલિકા = તરંગ, પાણીમાં પેદા થતાં તરંગની જેમ પૂર્વોક્ત ચાર પ્રસંગે દેવોની શ્રેણિ એક પછી એક મનુષ્યલોકમાં આવે છે. મનુષ્ય લોકમાં આવેલ પંક્તિબદ્ધ દેવોના સમૂહ તે દેવોત્કલિકા. દેવ સન્નિપાત :- દેવોનો મેળાપ. हेवोलि :- हेवोनी वडे. (मान६४न्य ४८ele) દેવકહકહેત્તિ - દેવોનો પ્રમોદપૂર્વક મહાધ્વનિ. /૧૨૨ા. अर्हतां प्रवचने दुःस्थितस्य साधोर्दुःखशय्या भवतीति तदाश्रयेण चतुःस्थानमाचष्टे प्रवचने शङ्काकांक्षाविचिकित्सादिभिरश्रद्धधानस्य साधोः परलाभाभिलाषुकस्य दिव्यमानुषकामभोगाकांक्षिणोऽगारवासगात्रसंमईनाद्यपेक्षिणश्च दुःखशय्या ॥२३॥ - प्रवचन इति, दुःखदा शय्या दुःखशय्याः, ताश्च द्रव्यतोऽननुकूलखट्वादिरूपाः, भावतस्तु दुःस्थचित्ततया दुःश्रमणतास्वभावाः प्रवचनाश्रद्धानपरलाभप्रार्थनकामाशंसनस्नानादिप्रार्थनरूपाः, तत्र यः कश्चिद्गुरुकर्मा शासने भगवदुक्ते शङ्कित एकस्मिन्नपि भावे संशयितः कांक्षायुतो मतान्तरमपि साध्विति मन्ता फलं प्रति शङ्कावान् भगवच्छासनोक्तमिदं सर्वमेवमन्यथा वेति बुद्धिद्वैधं समाश्रितो नैतदेवमिति विपर्यस्तो वा सन् प्रवचनं सामान्येनैवमिदमिति न श्रद्धत्ते न वाऽभिलाषातिरेकेणाऽऽसेवनाभिमुखो भवति तथाविधस्य तस्य मनोऽसमञ्जसं याति ततो धर्मभ्रंशं संसारं वाऽऽपद्यत इत्यसौ श्रामण्यशय्यायां दुःखमास्त इत्येका दुःखशय्या, यश्च साधुर्न स्वकीयेन लाभेन तुष्यति परस्य चान्नरत्नादेर्लाभस्याशां करोति स नूनं मे दास्यतीति लभते चेद्भुक्त एव, ततोऽधिकतरमपि वाञ्छति तदेवंभूतस्य मनसोऽनवस्थानाद्धर्मभ्रंशं संसारं वा प्राप्नोतीति द्वितीया । यस्तु प्रव्रजितो यदाऽहमगारवासमावसामि तदा शरीरस्य मर्दनं तैलाभ्यङ्गमङ्गधावनं च लभे न मां कश्चिनिषेधति यदा तु प्रव्रजितोऽस्मि तदा नाहमेतानि लभ इत्येवं यदा गात्रसंमर्दनाधभिलषति तदा तस्य मनसोऽस्थिरत्वाच्चतुर्थी । एतद्वैपरीत्येन सुखशय्या भाव्या ॥१२३॥
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy