SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ स्थानांगसूत्र २३९ परित्यज्यावित्याकलयन् करणभरवशतया तयोः प्रवर्त्तमानो महान्तं खेदसन्तापं भयञ्चोद्वहति भावयति च 'हृदये जिनानामाज्ञा चरित्रं ममेदृशमपुण्यस्य । एवमालप्यालमाश्चर्यं दूरं विसंवदति ॥ हतमस्माकं ज्ञानं हतमस्माकं मनुष्यमाहात्म्यम् । यत्किल लब्धविवेका अपि विचेष्टामो बालबाला इवे'ति । यदा शीलानि-समाधानविशेषां ब्रह्मचर्यविशेषा वा, व्रतानि स्थूलप्राणातिपातविरमणादीनि, गुणव्रते-दिग्व्रतोपभोगपरिभोगव्रतलक्षणे विरमणान्यनर्थदण्डविरतिप्रकारा रागादिविरतयो वा, प्रत्याख्यानानि-नमस्कारसहितादीनि, पोषधः पर्वदिनमष्टम्यादि तत्रोपवसनमभक्तार्थः, एता योऽभ्युपगच्छति तदा तस्यैक आश्वासः । सामायिकं सावद्ययोगपरिवर्जननिरवद्ययोगप्रतिसेवनलक्षणं यत्र व्यवस्थितः श्राद्धः श्रमणकल्पो भवति, तथा देशे दिग्व्रतगृहीतस्य दिक् परिणामस्य विभागेऽवशकाशोऽवस्थानमवतारो विषयो यस्य तद्देशावकाशं तदेव देशावकाशिकं दिग्व्रतगृहीतस्य दिक्परिमाणस्य प्रतिदिनं संक्षेपकरणं सर्वव्रतसंक्षेपकरणं वा योऽनुपालयति प्रतिपत्त्यनन्तरमखण्डभावेनासेवते तस्यैक आश्वासः । चतुष्पर्वी चतुर्दश्यष्टम्यमावास्यापूर्णिमारूपा तस्यां परिपूर्णमहोरात्रं यावदाहारशरीरसत्कारत्यागब्रह्मचर्याव्यापारलक्षणभेदोपेतं पोषधमासेवते तस्यापर आश्वासः, संलेखना तपोविशेषः, सा चापश्चिममारणान्तिकी संलेखना कृता येन, तथा भक्तपानयोः प्रत्याख्यानं कृतं येन, तथा पादपोपगमनमनशनविशेष प्रतिपन्नस्य कालं मरणकालमनवकांक्षनवस्थातुश्चापर आश्वास इत्यर्थः ॥११५|| पुनः ५३षना प्रहरी ४॥ छ. શ્રમણોપાસક અર્થાત્ શ્રાવકના ચાર વિશ્રામ સ્થાન છે. (૧) સાધુઓની જે ઉપાસના કરે છે - સેવા કરે છે તે શ્રમણોપાસક-શ્રાવક. આવા શ્રાવકોને સાવદ્ય કાર્યને છોડવા વડે ચિત્તને આશ્વાસનરૂપ વિશ્રામો છે. નિશ્ચિત સ્થાને પહોંચે તે પહેલાંના વચ્ચે-વચ્ચેના વિશ્રામ છે. પરલોકથી ભય પામેલ મને આ ત્રાણરૂપ છે. શરણરૂપ છે... આવા પ્રકારના આ વિશ્રામો છે. તે શ્રાવક જિનાગમના સંગથી નિર્મળ બુદ્ધિ વડે, આરંભ અને પરિગ્રહ એ બંને દુઃખની પરંપરાને કરનાર અને સંસારરૂપ કાંતારના કારણભૂત હોવાથી ત્યાગ કરવા યોગ્ય છે એમ જાણતો ઇંદ્રિયરૂપ સુભટના વશથી આરંભ અને પરિગ્રહને વિષે પ્રવર્તન કરતો અતિ ખેદ, સંતાપ અને ભયને વહન કરે છે અને નીચે પ્રમાણે ભાવના ભાવે છે. हृदये जिनानामाज्ञा चरित्रं ममेदृशमपुण्यस्य । एवमालप्यालमाश्चर्यं दूरं विसंवदति ॥ हतमस्माकं ज्ञानं, हतमस्माकं मनुष्यमाहात्म्यम् । यत्किल लब्धविवेका अपि विचेष्टामो बालबाला इवे'ति ॥
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy