SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ स्थानांगसूत्र तद्वतः पुरुषान् निरूपयति रुतरूपाभ्यां प्रीत्यप्रीतिभ्यां पुरुषाणां चतुर्भङ्गः ॥११४॥ .. रुतेति, रुतं मनोज्ञशब्दः रूपमपि तथा, तत्र यथा कश्चित् पक्षी मनोज्ञशब्देन सम्पन्नो न च रूपेण मनोज्ञेन, कोकिलवत्, कश्चिद्रूपसम्पन्नो न रुतसम्पन्नः प्राकृतशुकवत्, उभयसम्पन्नो मयूरवत्, अनुभयसम्पन्नः काकवत्तथा पुरुषोऽपि यथायोगं मनोज्ञशब्दः प्रशस्तरूपश्च प्रियवादित्वसद्वेषत्वाभ्यां साधुर्वा सिद्धसिद्धान्तप्रसिद्धशुद्धधर्मदेशनादिस्वाध्यायप्रबन्धवान् लोचविरलवालोत्तमाङ्गतातपस्तनुतनुत्वमलमलिनदेहताऽल्पोपकरणतादिलक्षणसुविहितसाधूरूपधारी वा योज्यः । एवं कश्चित् प्रीतिं करोमीति परिणतः प्रीतिमेव करोति स्थिरपरिणामत्वादुचितप्रतिपत्तिनिपुणत्वात् सौभाग्यवत्त्वाद्वा । अन्यस्तु प्रीतिकरणे परिणतोऽप्रीतिं करोत्युक्तवैपरीत्यात् । अपरोऽप्रीतौ परिणतः प्रीतिमेव करोति सञ्जातपूर्वभावनिवृत्तत्वात् परस्य वाऽप्रीतिहेतुतोऽपि प्रीत्युत्पत्तिस्वभावत्वात् । कश्चिच्चाप्रीतिपरिणतोऽप्रीतिमेव करोति । अथवा कश्चिदात्मनो भोजनाच्छादनादिभिरानन्दमुत्पादयति न परस्य, आत्मार्थप्रधानत्वात्, अन्यः परस्य परार्थप्रधानत्वान्नात्मनः, अपर उभयस्याप्युभयार्थप्रधानत्वात्, इतरो नोभय-स्यापि, उभयार्थशून्यत्वादिति ॥११४॥ ચાર પ્રકારના પુરૂષોનું નિરૂપણ કરાય છે. રુત અને રૂપ વડે તથા પ્રીતિ અને અપ્રીતિ વડે પુરૂષોના ચાર ભાંગા છે. मनोज्ञ ३५. रुतं = મનોજ્ઞ શબ્દ-સ્વર, રૂપ २३७ = पक्षी यार प्रहारे छे, ते खा प्रमाणे... (१) डोई पक्षी मनोहर स्वरवाणी छे पए। उपसंपन्न नथी... श्रेयसनी प्रेम. (૨) કોઈ પક્ષી રૂપ સંપન્ન છે પણ મનોહર સ્વરવાળો નથી... સામાન્ય પોપટની જેમ. (3) ोई पक्षी उपसंपन्न पए। छे... मनोहर स्वरवाजो पए। छे.. मोरनी भ. (४) अर्ध पक्षी उपसंपन्न पए। नथी... मनोहर स्वरवाजो पए। नथी... झगडानी भ. પક્ષીની જેમ પુરૂષો પણ ચાર પ્રકારના છે. (૧) કોઈ પુરૂષ પ્રિય બોલનારો હોય અને સુંદર વેષ વડે રૂપસંપન્ન અર્થાત્ સાધુ પણ હોય. (૨) કોઈ પુરૂષ પ્રિય બોલનારો હોય પણ રૂપસંપન્ન સાધુ ન હોય. (૩) કોઈ પુરૂષ પ્રિય બોલનારો ન હોય પણ રૂપસંપન્ન સાધુ હોય. (૪) કોઈ પુરૂષ પ્રિય બોલનારો ન હોય અને રૂપસંપન્ન સાધુ પણ ન હોય.
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy