SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विषयाः विषयाः जनपदादिसत्यभेदप्रकाशनम् क्रोधादिविषयमृषाभेदाः उत्पन्नादिविषयभिश्रभाषाभेदाः शस्त्रभेदनिरूपणम् तज्जातादिदोषप्रकाराः मतिभङ्गदोषप्रकाशनम् प्रशास्त्रादिदोषवर्णनम् रूढक्षणदोषप्रकाशनम् कारणदोषाभिधानम् प्रकारान्तरेण स्वलक्षणादिदोषत्रयवर्णनम् संक्रमणादिदोषाः दानभेदाख्यानम् अनुकम्पादिदानभेदव्याख्यानम् प्रत्याख्यानभेदाः अनागतादिप्रत्याख्यानभेदव्याख्यानम् सामाचारीभेदाः इच्छकारादिभेदव्याख्यानम् सरागसम्यग्दर्शनभेदाः निसर्गसम्यग्दर्शनादिभेदव्याख्यानम् संज्ञाभेदाः आहारादिसंज्ञाभेदवर्णनम् धर्मभेदाः ग्रामधर्मादिभेदनिरूपणम् स्थविरभेदाः ग्रामस्थविरादिभेदवर्णनम् दशाभेदाः बालादिदशावर्णनम् आश्चर्यभेदाः उपसर्गवर्णनम् गर्भहरणप्रकाशनम् स्त्रीतीर्थवर्णनम् अभव्यपर्षद्वर्णनम् कृष्णापरकंकावर्णनम् चन्द्रसूर्यावतरणकथनम् हरिवंशकुलोत्पत्तिकथनम् चमरोत्पातवर्णनम् अष्टशतसिद्धवर्णनम् असंयतपूजाकथनम् स्थानमुक्तोपसंहारः सरिकोपसंहारः ત્રિવિધ અવંચકયોગથી, પૂજો ત્રીજું અંગ ! ઠાણ આસન મુદ્રા કરી, લહો શિવવધૂ નવ રંગ ! અર્થ:- ત્રણ પ્રકારના અવંચક યોગથી યોગાનંચક, ક્રિયાવંચક અને ફલાવંચક એ ત્રણ પ્રકારના અવંચક યોગથી ત્રીજા અંગની પૂજા કરો. સ્થાન, આસન અને મુદ્રા સાચવવાપૂર્વક ધર્મક્રિયા કરીને શિવવધૂની પ્રાપ્તિ કરો.
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy