SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १७ विषयाः विषयाः lulullah! | तद्भावार्थस्फुटीकरणम् गणितसंपद्भेदाः सप्रभेदमाचारसम्पदादिनिरूपणम् आलोचनादानयोग्यकथनम् दोषालोचनाहवर्णनम् अक्रियावादिभेदाः एकत्ववादिस्वरूपाभिधानम् अनेकत्ववादिमतम् मितवादिमतम् निर्मितत्ववादिमतम् सुखवादिमतम् समुच्छेदवादिमतम् नित्यत्ववादिमतम् परलोकाभाववादिमतम् वचनविभक्तिभेदाः सोदाहरणं तद्व्याख्यानम् आयुर्वेदभेदवर्णनम् प्रथमसमयनैरयिकादिभेदाः संयमिभेदाः अप्रमादस्थानभेदाः केवलिसमुद्धातविचारः तत्र शरीरयोगवर्णनम् नव ब्रह्मचर्याणि तद्व्याख्यानम् मैथुनव्रतस्य गुप्तिवर्णनम् सत्पदार्थनवकाख्यानम् तच्छब्दार्थप्रकटीकरणम् रोगोत्पत्तिकारणप्रकाशनम् दर्शनावरणकर्मभेदाः विकृतिभेदप्ररूपणम् पुण्यभेदनिरूपणम् उत्पातादिपापश्रुताख्यानम् निपुणपुरुषाभिधानम् आयुषः परिणामसूचनम् नवनोकषायस्फुटीकरणम् सदा लोकस्थितिनिवेदनम् शब्दादीन्द्रियार्थानां दशत्ववर्णनम् पुद्गलस्वरूपविशेषविशदीकरणम् संयमासंयमविषयादर्शनम् प्रव्रज्याभेदप्रकटीकरणम् गतीन्द्रियादिजीवपरिणामपरिष्करणम् द्रव्यार्थपर्यायार्थनयभेदेन परिणामजल्पनम् अजीवपरिणामप्रपञ्चनम् गुरुलघुपर्यायविशेषे नयभेदकथनम् आन्तरिक्षकास्वाध्यायप्रख्यापनम् औदारिकसम्बन्ध्यस्वाध्यायाः अस्थ्यादिनिमित्तास्वाध्याये क्षेत्रकालभाव प्रमाणप्रकाशनम् सूक्ष्मजीवभेदाः भङ्गसूक्ष्मजीवकथनम् द्रव्यानुयोगप्रकारप्रकाशनम् अनुयोगभेदचतुष्टयटङ्कनम् धर्मादौ विपर्ययमतिलक्षणमिथ्यात्वभेदाः आरोग्यादिसुखभेदवर्णनम् उद्माविषयोपघातभेदादर्शनम् तद्विशुद्धिभेदाः
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy