________________
१६
विषयाः
विषयाः
निर्ग्रन्थभेदाः जाङ्गमिकादिवस्त्रभेदाः
औणिकादिरजोहरणभेदाः निश्रास्थानवर्णनम् शौचभेदाः हीसत्त्वादिपुरुषभेदाः भिक्षाकभेदाः वनीपकभेदाः नक्षत्रसंवत्सरभेदाः सप्रमाणं नक्षत्रसंवत्सरभेदवर्णनम् जीवस्य शरीरनिर्गमप्रकारकथनम् ज्ञानावरणक्षपणोपायनिरूपणम् गणधारकाणां षट्स्थानम् जीवानां दुर्लभ्यपर्यायप्रकटनम् सम्मूर्च्छनजादिभेदाः ऋद्धिमतां भेदाः संहननभेदाऽऽदर्शनम् संस्थानभेदवर्णनम् जीवाश्रयेण शुभाशुभानुबन्धप्रकाशनम् जीवानां गत्यादिदिग्वर्णनम् व्युत्क्रान्त्यादयोऽपि तथेति वर्णनम् संयतानामाहारग्रहणकारणकथनम् प्रमादप्रत्युपेक्षाऽभिधानम् आरभट्यादीनां स्वरूपवर्णनम् अप्रमादप्रत्युपेक्षाऽऽख्यानम् बाह्यतपसो भेदाः अनशनादिस्वरूपाणि आभ्यन्तरतपोभेदाः
षोढा भिक्षाचर्यावर्णनम् पेटार्धपेटादीनां स्वरूपाणि अकल्प्यवचनप्रकाशनम् प्रायश्चित्तस्य प्रस्ताराः प्राणातिपातविषयेऽन्वयनम् मृषावादे तत्समन्वयनम् अदत्तादाने सङ्गमनम् अविरतिवादे सङ्गतिकरणम् अपरुषवादे दासवादे च समन्वयनम् आयुर्बन्धप्रकाराः घड्विधायुर्बन्धाधिकारिकथनम् गणापक्रमकारणसप्तकम् तत्स्फुटीकरणम् योन्याश्रयेण जीवभेदाः भयस्थाननिरूपणम् छास्थगमकहेत्वभिधानम् मूलगोत्रविभागकरणम् नयसप्तकस्वरूपाणि आयुरुपक्रमसप्तककथनम् अयं भेदः सोपक्रमायुषामेवेति कथनम् दर्शनभेदाऽऽदर्शनम् विनयभेदप्रकटनम् ज्ञानविनयादिस्वरूपाणि समुद्धातभेदाः वेदनादिसमुद्धातस्वरूपवर्णनम् प्रवचननिहवभेदाः अष्टस्थानेनैकाकिविहारप्रतिमायोग्यकथनम् अनालोचनाकारणवर्णनम्