SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १९८ अथ स्थानमुक्तासरिका (૩) વિવેક:- દેહથી આત્માનું તથા આત્માથી સર્વ સંયોગોનું વિવેકબુદ્ધિ વડે પૃથફકરણ તે विवेs... (४) व्युत्सर्ग :- मनासतिथी है भने ७५धिनी त्या ते व्युत्सा. શુક્લ ધ્યાનના ચાર આલંબન : भना प3 शुभस ध्यान ५२ भारी ! ४२।छे ते साजन या२ ।२ छे. (१) siln. (२) भाई4 (3) भाव भने (४) निमिता.. शुस ध्याननी यार अनुप्रेक्षा :- (१) अनंत वृत्तिता (२) विपरिणाम (3) अशुभानुप्रेक्षा (४) अपायानुप्रेक्षा. (१) मनतवृत्तिता अनुप्रेक्षu :- संसार परिलमानी अनंततानो विया२ ४२वो. (૨) વિપરિણામ અનુપ્રેક્ષા - વસ્તુના વિવિધ પરિણમનનો - પલટાતી અવસ્થાનો વિચાર ७२वो.. (3) अशुमानुप्रेक्षा :- मा संसारनी शुमतानो विया२... (४) अपायानुप्रेक्षा :- माश्रवो वा॥ यता अपायन विया२५॥... ॥४|| अथ मोहविशेषकषायाश्रयेणाह कषाया आत्मपरोभयतदभावप्रतिष्ठिताः क्षेत्रवास्तुशरीरोपध्याश्रिता अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनशीला आभोगानाभोगोपशान्तानुपशान्ताश्च कर्मचयनफलाः ॥१४॥ कषाया इति, क्रोधमानमायालोभरूपा इत्यर्थः, कषति हिनस्ति देहिन इति कषं कर्म तस्यायो लाभहेतुत्वात् कषायः, क्रोधमोहनीयोदयसम्पाद्यो जीवस्य परिणामविशेषः क्रोधः, क्रोधमोहनीयकर्मैव वा, एवं मानादयोऽपि, तत्र सामान्यतः कषायाश्चत्वारश्चतुर्विंशतितमे पदे यावद्वैमानिकानां भवन्ति । ते चतुःप्रतिष्ठिताः; यथाऽऽत्मापराधेनैहिकामुष्मिकापायदर्शनादात्मविषया आत्मप्रतिष्ठिताः, परेणाक्रोशादिनोदीरिताः परविषया वा परप्रतिष्ठिताः, आत्मपरविषया उभयप्रतिष्ठिताः, आक्रोशादिकारणनिरपेक्षाः केवलं क्रोधादिवेदनीयोदयाद्ये भवंति तेऽप्रतिष्ठिताः, अयं च चतुर्थभेदो जीवप्रतिष्ठितोऽप्यात्मादिविषयेऽनुत्पन्नत्वादप्रतिष्ठित उक्तो नतु सर्वथाऽप्रतिष्ठितः । एकेन्द्रियविकलेन्द्रियाणां कोपस्यादिप्रतिष्ठितत्वं पूर्वभवे तत्परिणामपरिणतमरणेनोत्पन्नानामिति । ते च नारकादीनां स्वं स्वमुत्पत्तिस्थानलक्षणं क्षेत्रं वास्तु-गृहं दुःसंस्थितं विरूपं वा शरीरं यद्यस्योपकरणं तदाश्रित्य भवन्ति, एकेन्द्रियाणान्तुभवान्तरापेक्षया । एवमनन्तं
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy