________________
स्थानांगसूत्र
१८९
(४) सांगार :- सवाल साधुनी प्रेम अथवा उधायिराभने भारनारनी भेभ ॥८७॥
पुनरप्याह
त्वक्खादछल्लीखादकाष्ठखादसारखादघुणसमानां भिक्षूणां सारखादकाष्ठखादछल्लिखादत्वक्खादसमानानि तपांसि ॥८८॥
त्वक्खादेति, त्वचं बाह्यवल्कं खादतीति त्वक्खादः, छल्लीरभ्यन्तरं वल्कं, काष्ठं प्रसिद्धम्, सारः काष्ठमध्यम्, व्युत्पत्तिः पूर्ववत्, त्वक्खादेन घुणेन समा अत्यन्तं सन्तोषित्वात्, आचाम्लादिप्रान्ताहारभक्षकत्वात्त्वक्खादघुणसमा भिक्षवः, एवं छल्लीखादघुणसमाः, अलेपाहारकत्वात्, काष्ठखादघुणसमा निर्विकृतिकाहारतया, सारखादघुणसमानाश्च सर्वकामगुणाहारत्वात्, एतेषां चतुर्णामपि भिक्षुकाणां क्रमतस्तपोविशेषानाह सारखादेति, त्वक्कल्पासाराहाराभ्यवहर्तुर्निरभिष्वङ्गत्वात् कर्मभेदमङ्गीकृत्य वज्रसारं सारखादसमानं तपो भवति, सारखादघुणस्य सारखादत्वादेव समर्थाद्वब्रतुण्डत्वाच्च । छल्लीखादघुणसमस्य कर्मभेदं प्रति काष्ठखादसमानं तपः, अस्य हि त्वक्खादघुणसमानापेक्षया किञ्चिद्विशिष्टभोजित्वेन किञ्चित्साभिषङ्गत्वात् सारखादकाष्टखादघुणसमानापेक्षया त्वसारभोजित्वेन निरभिष्वङ्गित्वाच्च सारखादगुणवन्नातितीव्रं त्वक्छल्लीखादघुणवन्नातिमन्दादि तपो भवति, काष्ठखादघुणसमानस्य च साधोः सारखादघुणसमानापेक्षयाऽसारभोजित्वेन निरभिष्वङ्गत्वात् त्वक्छल्लीखादघुणसमानापेक्षया सारतरभोजित्वेन साभिष्वङ्गत्वाच्च छ्ल्लीखादघुणसमानं तपः प्रज्ञप्तम्, कर्मभेदं प्रति न सारखादकाष्ठखादघुणवदतिसमर्थादि नापि त्वक्खादघुणवदतिमन्दम् | सारखादसमानस्य तु साभिष्वङ्गतया त्वक्खादसमानं कर्मसारभेदं प्रत्यसमर्थं तपः स्यात् त्वक्खादघुणस्य हि तत्त्वादेव सारभेदनं प्रत्यसमर्थत्वादिति ॥८८॥
પુરૂષના અધિકારમાં જ આ સૂત્ર જણાવે છે -
ચાર પ્રકારના ઘણા અર્થાત્ લાકડામાં ઉત્પન્ન થનારા જીવો છે.
(१) त्वक्खाद :- त्वया भेटले जहारनी छात. अर्ध डीडो जहारनी छासने जानारो होय ...
(२) छल्लीखाद :- डोई डीडा संहरनी छासने जानारा होय...
( 3 ) काष्ठखाद :- डोई डीडा साडडाने जानारा होय...
(४) सारखाद :- अर्ध डीडा लाउडाना सार अर्थात् गर्भने जानारा होय... લાકડાના કીડાની જેમ સાધુના પણ ચાર પ્રકાર