________________
स्थानांगसूत्र
१८५ द्रव्येति, अगार्यनगारी वा पुरुषः कश्चिद्रव्यभावाभ्यामुन्नतः कुलैश्वर्यादिभिलौकिकगुणैः शरीरेण वा गृहस्थपर्याये प्रव्रज्यापर्याये च लोकोत्तरैर्ज्ञानादिभिरुन्नतः, अथवोत्तमभवत्वेनोन्नतः शुभगतित्वेन चोन्नत इति द्रव्यभावाभ्यामुन्नत इत्येकं स्थानम् । उन्नतस्तथैव कश्चित् ज्ञानविहारादिहीनतया दुर्गतिगमनाद्वा शिथिलत्वे प्रणतो हीनः, यथा शैलकराजर्षिरिति द्वितीयम् । तृतीयन्त्वादौ प्रणतस्तत आगतसंवेग उन्नतः शैलकवत्, मेतार्यवद्वा । चतुर्थश्च द्रव्यभावाभ्यां प्रणतः, उदायिनृपमारकवत् कालशौकरिकवद्वा । एवं परिणाममाश्रित्यापि भाव्यम्, आकारबोधक्रियाभेदात् स त्रिधा, तथा मनःसंकल्पप्रज्ञादर्शनलक्षणबोधापेक्षया शीलाचारव्यवहारादिक्रियापेक्षयाप्युन्नतत्वप्रणत्वे द्रव्यभावाभ्यां वेदितव्ये, आकारो रूपमुन्नतत्वं तस्य संस्थानावयवादिसौन्दर्यात् । उन्नतमना जात्यादिगुणैरुच्चत्वात् प्रकृत्यौदार्यादियुक्तमनस्त्वाद्वा, संकल्पो मनोविशेष एव विमर्श इत्यर्थः, तस्योन्नतत्वमौदार्यादियुक्ततया सदर्थविषयतया वा, प्रज्ञा सूक्ष्मार्थविवेचकत्वम्, तस्याश्चोन्नतत्वमविसंवादित्वात्, दर्शनं चक्षुर्ज्ञानं नयमतं वा तदुन्नतत्वमप्यविसंवादित्वादेव, शीलं समाधिस्तत्प्रधान आचारः शीलाचारस्तस्योन्नतत्वमदूषणत्वात्, व्यवहारोऽन्योन्यदानग्रहणादिविवादो वा, उन्नतत्वमस्य श्लाघ्यत्वात् सर्वत्रोन्नतविपर्ययः प्रणतत्वमिति ॥८५॥ |
હવે પુરુષ વિશેષના સ્વરૂપને કહે છે. या२ ५।२ना ५३५ छे...
(१) द्रव्य तथा माथी नत... ओई साधु गस्थ अथवा पु३५... द्रव्यथा शरीरथी ઊંચો હોય અને ભાવથી કુલ-ઐશ્વર્યાદિ લૌકિક ગુણો વડે ઉન્નત હોય. સંયમ પર્યાયમાં લોકોત્તર જ્ઞાનાદિ ગુણો વડે ઉન્નત હોય અથવા ઉત્તમભવ વડે ઉન્નત હોય કે શુભ ગતિ વડે ઉન્નત હોય. આમ દ્રવ્ય અને ભાવ ઉન્નતરૂપ પ્રથમ સ્થાન.
(૨) દ્રવ્યથી ઉન્નત-ભાવથી નીચા.... કોઈ પુરૂષ કુલ આદિ વડે ઉન્નત હોય પણ જ્ઞાન भाराधना-विहार विगेरेमा हान होय... अथवा गति मनथी हीन... अथवा शिथीलquथी डीन डोय... ६.d. शैत २४र्षि... माम द्रव्यथा उन्नत-माथा डीन३५ बटुं स्थान. __(3) द्रव्यथा डीन-माथी Gad... प्रथम शिथील लोय भने पछी उत्पन्न थल संवेगवाणो शैत २।४र्षिनी ४ तथा भेतार्य मुनिनी म उन्नत वो... मात्रौटुं स्थान...!
(४) द्रव्यथी जान-माथी ५९डीन... यी ने भारनार विनयरत्न तथा सौ.२४ 5सानी भाई द्रव्य-भावथी. डीन...! मा यो| स्थान .