SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ विषयाः पूर्वपक्षविधानम् तद्दूकरणम् आलोचनाद्यप्रतिपत्तिकारणवर्णनम् निर्ग्रन्थानां योग्यवस्त्रपात्रप्रकाशनम् निर्ग्रन्थस्याऽऽज्ञानुल्लङ्घनस्थानत्रैविध्यम् वाङ्मनसोः त्रैविध्यादर्शनम् देवानां मनुष्यलोकागमने शक्त्यशक्ति प्रदर्शनम् देवानामभिलाषपश्चात्तापविशेषप्रकाशनम् निजच्यवननिमित्तज्ञतासंसूचनम् नारकाद्याश्रयेण सम्यग्दृष्ट्यादिवर्णनम् नयविशेषेण नरकाश्रयवर्णनम् मिथ्यात्वस्याक्रियादिभेदाः धर्मभेदनिरूपणम् उपक्रमभेदाख्यानम् उपक्रमनिक्षेपः वैयावृत्त्यत्रैविध्यम् कथाभेदप्रकाशनम् श्रमणपर्युपासनफलप्रकाशनम् ज्ञानादीनां प्रज्ञापनादिवर्णनम् प्रव्राजनायोग्याभिधानम् अवाचनीयानां प्रदर्शनम् सम्यक्त्वायोग्यानां प्रकटनम् सामायिकादिकल्पस्थितिभेदत्रयवर्णनम् निर्विष्टादिभेदेन कल्पस्थितिकथनम् आचार्यादीनां प्रत्यनीकताप्रकाशनम् अनुकम्पनीयभेदत्रयप्रकाशनम् स्थविरकल्पस्थस्य विशिष्टनिर्जराकारणं पुद्गलप्रतिहननप्रकटनम् १३ विषयाः चक्षुस्त्रैविध्याभिधानम् त्रिधा वस्तुपरिच्छेदाभिधानम् ऋद्धिभेदाख्यानम् लेश्याभेदाः बालमरणत्रैविध्यम् निर्ग्रन्थस्य परीषहाभिभवस्थानम् पृथिवीवेष्टनप्रदर्शनम् अन्तक्रियाचातुर्विध्यम् द्रव्यभावाभ्यामुन्नतप्रणतापेक्षया पुरुषभेदाः परिणाममाश्रित्य पुरुषभेदाः ऋजुवक्रादिभेदापेक्षया पुरुषभेदाः अतिजातादिपुत्रभेदाः त्वक्खादादिसमानां भिक्षूणां सारखादादिस मतपोभेदवर्णनम् नारकस्य सत्यामपीच्छायां नरलोकागमनासा मर्थ्यकारणभेदप्ररूपणम् आर्त्तध्यानगमकचतुष्टयप्रकाशनम् चतुर्धा आर्त्तभेदः रौद्रध्यानव्यञ्जकसूचनम् धर्मध्यानस्य स्वरूपादिवर्णनम् आज्ञारुच्यादि तद्व्यञ्जकप्ररूपणम् वाचनादितदालम्बनाख्यानम् एकाद्यनुप्रेक्षावर्णनम् शुक्लध्यानकथनम् शुक्लध्यानस्वरूपभेदाः शुक्लध्यानलक्षणम् आलम्बनानुप्रेक्षाभिधानम् कषायस्थानप्रकाशनम्
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy