________________
विषयाः
पूर्वपक्षविधानम्
तद्दूकरणम्
आलोचनाद्यप्रतिपत्तिकारणवर्णनम्
निर्ग्रन्थानां योग्यवस्त्रपात्रप्रकाशनम्
निर्ग्रन्थस्याऽऽज्ञानुल्लङ्घनस्थानत्रैविध्यम्
वाङ्मनसोः त्रैविध्यादर्शनम्
देवानां मनुष्यलोकागमने शक्त्यशक्ति प्रदर्शनम्
देवानामभिलाषपश्चात्तापविशेषप्रकाशनम्
निजच्यवननिमित्तज्ञतासंसूचनम्
नारकाद्याश्रयेण सम्यग्दृष्ट्यादिवर्णनम्
नयविशेषेण नरकाश्रयवर्णनम्
मिथ्यात्वस्याक्रियादिभेदाः
धर्मभेदनिरूपणम्
उपक्रमभेदाख्यानम्
उपक्रमनिक्षेपः
वैयावृत्त्यत्रैविध्यम्
कथाभेदप्रकाशनम्
श्रमणपर्युपासनफलप्रकाशनम् ज्ञानादीनां प्रज्ञापनादिवर्णनम्
प्रव्राजनायोग्याभिधानम्
अवाचनीयानां प्रदर्शनम्
सम्यक्त्वायोग्यानां प्रकटनम् सामायिकादिकल्पस्थितिभेदत्रयवर्णनम्
निर्विष्टादिभेदेन कल्पस्थितिकथनम्
आचार्यादीनां प्रत्यनीकताप्रकाशनम्
अनुकम्पनीयभेदत्रयप्रकाशनम् स्थविरकल्पस्थस्य विशिष्टनिर्जराकारणं
पुद्गलप्रतिहननप्रकटनम्
१३
विषयाः
चक्षुस्त्रैविध्याभिधानम्
त्रिधा वस्तुपरिच्छेदाभिधानम्
ऋद्धिभेदाख्यानम्
लेश्याभेदाः
बालमरणत्रैविध्यम्
निर्ग्रन्थस्य परीषहाभिभवस्थानम्
पृथिवीवेष्टनप्रदर्शनम्
अन्तक्रियाचातुर्विध्यम्
द्रव्यभावाभ्यामुन्नतप्रणतापेक्षया पुरुषभेदाः
परिणाममाश्रित्य पुरुषभेदाः
ऋजुवक्रादिभेदापेक्षया पुरुषभेदाः
अतिजातादिपुत्रभेदाः
त्वक्खादादिसमानां भिक्षूणां सारखादादिस
मतपोभेदवर्णनम्
नारकस्य सत्यामपीच्छायां नरलोकागमनासा
मर्थ्यकारणभेदप्ररूपणम्
आर्त्तध्यानगमकचतुष्टयप्रकाशनम्
चतुर्धा आर्त्तभेदः
रौद्रध्यानव्यञ्जकसूचनम् धर्मध्यानस्य स्वरूपादिवर्णनम्
आज्ञारुच्यादि तद्व्यञ्जकप्ररूपणम्
वाचनादितदालम्बनाख्यानम्
एकाद्यनुप्रेक्षावर्णनम्
शुक्लध्यानकथनम्
शुक्लध्यानस्वरूपभेदाः
शुक्लध्यानलक्षणम् आलम्बनानुप्रेक्षाभिधानम्
कषायस्थानप्रकाशनम्