SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ १२ विषया: पर्याप्तिविचारः शरीरद्वैविध्यं चतुर्विंशतिदण्डकाश्रयेण प्रव्राजनादिक्रियायोग्यदिग्वर्णनम् देवद्वैविध्याभिधानम् नारकादीनां गत्यागती H तेषां भवसिद्धिकादिभेदाः आत्मनो लोकशब्दादिज्ञानप्रकार: जीवोपग्राहकपुद्गलधर्मवर्णनम् आचारद्वैविध्यम् क्षेत्राश्रयेण स्थानद्वयवर्णनम् जम्बूद्वीपवर्णनम् भरतादौ कालपर्यायाभिधानम् कुरुवर्षादौ मनुजद्धिप्रदर्शनम् जम्बूद्वीपे चन्द्रसूर्यादिद्वित्ववर्णनम् समयावलिकादीनां जीवाजीवपर्यायतावर्णनम् रागद्वेषनिमित्त: पापबन्ध इत्याख्यानम् मिथ्यात्वादीनामपि तद्धेतुत्वात् कथं कषायमात्रं हेतुरित्यत्र समाधानविधानम् जीवस्य शरीरान्निर्गमनप्रकारवर्णनम् ईलिकाकन्दुकगत्याश्रयेण तन्निरूपणम् केवलिप्रज्ञप्तधर्मश्रवणादिलाभहेतुप्रकटनम् अद्धौपमिकभेदकथनम् औपमिकभेदत्रयाभिधानम् प्रशस्ताप्रशस्तमरणनिरूपणम् अप्रशस्तमरणाभिधानम् प्रशस्तमरणप्ररूपणम् बोधिमोहाश्रयेण देशसर्वभेदप्रकटनम् साताद्याश्रयेण भेदद्वयाख्यानम् विषयाः त्रिस्थानकमाश्रित्येन्द्रभेदप्रकाशनम् नामस्थापनाद्रव्यभेदेनेन्द्रवर्णनम् एकभविकादिभव्यशरीरद्रव्येन्द्रभेदाः भावेन्द्रवर्णनम् देवासुरमनुष्येन्द्रप्रदर्शनम् . विकुर्वणात्रिभेदाः विकुर्वणाधिकारिप्रकटनम् योगप्रयोगादीनां निमित्तत्रयाख्यानम् अल्पदीर्घायुर्निबन्धनप्रदर्शनम् गुप्त्यगुप्तिदण्डवर्णनम् पुरुषभेदप्रदर्शनम् लेश्यासंक्लेशादित्रैरूप्यम् देवज्योतिष्काणां चलनहेतुवर्णनम् लोकान्धकारोयोतादिकारणवर्णनम् दुष्प्रतिकरसुप्रतिकरवर्णनम् संसारातिक्रमहेतुप्रकाशनम् चतुर्विंशतिदण्डकापेक्षयोपधिप्रदर्शनम् अप्रणिधानसुप्रणिधानकथनम् योनिभेदादर्शनम् अप्रतिष्ठाननरकसर्वार्थसिद्धभाजां वर्णनम् लोकत्रैविध्यप्रकारा: धर्मादिलाभसमयसूचनम् प्रव्रज्याभेदप्रकटनम् निर्ग्रन्थत्रैविध्यप्रकाराः पृथिव्याश्रयकथनम् लोके गत्यागतिव्युत्क्रांत्यादिवर्णनम् अच्छेद्याभेद्यादाह्यवस्तुवर्णनम् क्रियाविषये मतभेदप्रदर्शनम्
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy