SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्री स्थानमुक्तासरिका विषयानुक्रमणिका विषयाः विषयाः स्थानाङ्गसारारम्भप्रतिज्ञानम् उपयोगलक्षणत्वादात्मन एकत्ववर्णनम् द्रव्यार्थत्वाद्वा तदेकत्ववर्णनम् अवयविद्रव्यं नास्तीति पूर्वपक्षः भेदाभेदात्मकावयविसमर्थनम् नास्त्यात्माऽनुपलम्भादिति पूर्वपक्षः अनुपलभ्यमानत्वहेतोर्विकल्पतो दूषणम् तदस्तित्वसाधनम् आगमतोऽपि तदस्तित्वप्रकाशनम् आत्मनो निरवयवत्वे दोषदानम्, एकानेकतावर्णनम् दण्डक्रिययोरेकत्ववर्णनम्, दण्डक्रिययोर्भेदाः लोकालोकादीनामप्येकताप्रकाशनम् लोकस्यैकानेकताप्रकटनम्, लोकालोकयोः साधनम् धर्माधर्मयोरेकानेकताप्ररूपणम् बन्धमोक्षयोरेकानेकतासाधनम् बन्धस्य सादितानादिताविचारः पुण्यपापयोरेकानेकता, कर्मसाधनम् पापपुण्ययोर्द्वयोर्व्यवस्थापनम् आस्रवसंवरयोरेकानेकत्वकथनम्, निर्जराया एकानेकता भवधारणशरीरादीनामेकानेकता वैक्रियशरीरद्वैविध्यप्रदर्शनम् एकदा काययोगद्वयाभाववर्णनम्, ज्ञानादीनामेकानेकता दर्शनस्य ज्ञानत्वव्यपदेशकथनम् रूपादीनामेकानेकता अव्रतकषायादीनां भेदाः षडरकप्ररूपणम् नैरयिकादिवर्गणाः जीवाजीवयोः प्रत्येकं स्थानद्वयाभिधानम् क्रियाद्वैविध्यम् कायिक्यादिक्रियाणां भेदाः गह्याद्वैविध्यप्रकाशनम् गर्दा कस्य ? कस्मिन् कर्मणीति व्यावर्णनम् प्रकारान्तरेण गर्दाभेदः प्रत्याख्येयभेदः आरम्भपरिग्रहज्ञानाभावे धर्माधर्मप्राप्तिवर्णनम् तज्ज्ञाने कथं कदा केवलं भवतीत्यत्र समाधानम् दर्शनज्ञानभेदाः ज्ञानाश्रयेण भेदाः व्यञ्जनावग्रहस्य ज्ञानत्वसमर्थनम् श्रुतज्ञानभेदाः चारित्रापेक्षया द्वैविध्यप्रकटनम् एकेन्द्रियभेदद्वयाभिधानम्
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy