________________
१४
विषयाः
विषयाः
क्रोधादिभिः कर्मचयनादिकथनम् आपातसंवासभद्रकापेक्षया पुरुषभेदाः वय॑स्य स्वपराश्रयेण दर्शनादिभेदाः चतुर्विधसंसारवर्णनम् दृष्टिवादचतुःस्थानम् ज्ञानादिभेदेन प्रायश्चित्तचातुर्विध्यम् प्रतिषेवणादिभेदतः प्रायश्चित्तभेदाः प्रमाणकालादिभेदाः भरतादौ धर्मप्रज्ञापनाविचारः अभिप्रायस्फुटीकरणम् दुर्गतिसुगतिभेदाः प्रतिसंलीनाप्रतिसंलीनभेदाः दीनताऽदीनताभ्यां भङ्गचतुष्टयप्रकटनम् विकथाधर्मकथाभेदाः स्त्रीकथावर्णनम् भक्तकथाऽभिधानम् देशकथाकथनम् राजकथाप्रकाशनम् आक्षेपणीकथा विक्षेपणीकथा संवेदनीकथा निवेदनीकथा शरीरस्य कृशदृढत्वाभ्यां ज्ञानदर्शनवर्णनम् ज्ञानदर्शनव्याघातप्रकाशनम् स्वाध्यायायोग्यकालवर्णनम् पुरुषचातुर्विध्यम् गर्दाभेदादर्शनम् कषायभेदप्ररूपणम्
मायाभेदाः मानभेदाः लोभभेदाः बंधोपक्रमभेदाः बन्धभेदाः उपक्रमभेदाः अल्पबहुत्वविचारः सङ्क्रमभेदाः नामादिभेदेन सत्यवर्णनम् तपोविशेषप्रकाशनम् भावचातुर्विध्यस्फोरणम् रुतरूपाभ्यां प्रीत्यप्रीतिभ्यां पुरुषाणां चतुर्भङ्गः आश्वासप्रकाशनम् उदितोदितवर्णनम् उदितास्तमितवर्णनम् अस्तमितोदितवर्णनम् अस्तमितास्तमितवर्णनम् जातिकुलाद्याश्रयतो भङ्गचतुष्टयस्फुटीकरणम् आत्मपरापेक्षया वैयावृत्त्यकर्तृत्वेच्छाभ्यां
भङ्गाः गणस्यार्थकारित्वादिभेदाः रूपधर्मयोर्हानाहानाभ्यां भेदाः धर्ममर्यादयोर्हानाहानाभ्यां भेदाः श्रमणोपासकानां मात्रादिसमतावर्णनम् अन्धकारभेदाः दुःखशय्यावर्णनम्
आत्मभरिपरम्भरिवर्णनम् | दुर्गतसुगतवर्णनम्