SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १७३ स्थानांगसूत्र ત્યાર પછી જિનકલ્પ અથવા સ્થવિરકલ્પ હોય છે. मा प्रभारी मि स्पस्थिति होय छे. ॥७६|| कल्पस्थितिव्यतिक्रामिणश्च प्रत्यनीका अपि भवन्तीत्याह आचार्योपाध्यायस्थविराणामिहपरोभयलोकानां कुलगणसङ्घानां तपस्विग्लानशैक्षकाणां ज्ञानदर्शनचारित्राणां सूत्रार्थतदुभयानां गुरुगतिसमूहानुकम्पाभावश्रुतान्याश्रित्य प्रत्यनीका अपि केचित् ॥७७॥ - आचार्येति, आचार्यादीनां प्रत्यनीकता-प्रतिकूलताऽवर्णवादादिभिः, इयञ्च तत्त्वाभिधायकं गुरुमाश्रित्य । मानुषत्वलक्षणपर्यायस्येहलोकस्य प्रत्यक्षस्य प्रत्यनीकः, इन्द्रियार्थप्रतिकूलकारित्वात्, पञ्चाग्नितपस्विवत् । भोगसाधनादीनामिहलोकोपकारिणां वोपद्रवकारीहलोक प्रत्यनीकः । जन्मान्तरं प्रति प्रत्यनीक इन्द्रियार्थतत्परः, ज्ञानादीनामुपद्रवकारी वा परलोक प्रत्यनीकः । उभयलोकप्रत्यनीकश्च चौर्यादिभिरिन्द्रियार्थसाधनपरो भोगसाधनज्ञानादीनामुपद्रवकारी वा । तत्तल्लोकवितथप्ररूपणा वा तत्तलोकप्रत्यनीकता । इयञ्च मानुषत्वादिगत्याश्रयेण । कुलं चान्द्रादिकं कोटिकादिर्गणः कुलसमूहः, गणसमूहः, सङ्घः, एषां प्रत्यनीकताऽवर्णवादादिभिः, समूहमाश्रित्य चेयम् । अनुकम्पामाश्रित्य तपस्वी क्षपकः, ग्लानो रोगादिभिरसमर्थः, अभिनवप्रव्रजितः शैक्षः, एतेऽनुकम्पनीया भवन्ति, तदकरणाकारणाभ्याञ्च प्रत्यनीकता । भावः पर्यायो जीवाजीवगतः, तत्र जीवगतः प्रशस्तः क्षायिकादिरप्रशस्तो विवक्षयौदयिकः, क्षायिकादिश्च ज्ञानादिरूपः, ततश्च भावं ज्ञानादि प्रतीत्य प्रत्यनीको वितथप्ररूपणतो दूषणतो वा । सूत्रं व्याख्येयम्, अर्थस्तव्याख्यानं नियुक्त्यादिस्तदुभयं द्वितयमिति श्रुतमाश्रित्य तत्प्रत्यनीकता तत्र दोषोद्भावनमिति ॥७७॥ કહેલ કલ્પ સ્થિતિનું ઉલ્લંઘન કરનારા પ્રત્યેનીકો પણ થાય છે માટે તેનું સ્વરૂપ જણાવે છે. હવે ત્રણ-ત્રણ પ્રકારે પ્રત્યનીકપણું બતાવે છે. मायार्थ - 6पाध्याय तथा स्थविर प्रत्यना... भादो - ५२८ तथा समय दो प्रत्यनls... दुद - २१ - तथा संघ प्रत्यना... तपस्वी - दान तथा शैक्षप्रत्यनी... शान - शन तथा यारित्र प्रत्यना... सूत्र - अर्थ तथा तमय प्रत्यना...
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy