________________
अथ स्थानमुक्तासरिका
स्वस्य-आत्मनोऽनुकूलोपसर्गादौ शीलरक्षणनिमित्तमुपक्रमः - वैहानसादिना विनाशः परिकर्म वा, अथवाऽन्यवस्तुन आत्मार्थमुपक्रमः स्वकीयोपक्रमः परस्य परार्थं वोपक्रमः परकीयोपक्रमः, स्वपरयोस्तदुभयार्थं वोपक्रमो मिश्रोपक्रमः । एवं स्वपरमिश्रभेदेन वैयावृत्त्यादयोऽपि वाच्या इत्याह तथेति, वैयावृत्त्यं-भक्तादिभिरुपष्टम्भः, तत्रात्मवैयावृत्त्यं गच्छनिर्गतस्यैव, परवैयावृत्त्यं ग्लानादिप्रतिजागरकस्य, उभयवैयावृत्त्यं गच्छ्वासिनः । अनुग्रहो ज्ञानाद्युपकारः, आत्मानुग्रहो - ऽध्ययनादिप्रवृत्तस्य, परानुग्रहो वाचनादिप्रवृत्तस्य, उभयानुग्रहः शास्त्रव्याख्यानशिष्यसङ्ग्रहादिप्रवृत्तस्य । आदिनाऽनुशासनोपालम्भयोर्ग्रहणम्, अनुशासनमात्मनः 'द्विचत्वारिंशदेषणासङ्कटे गहने जीव ! नैव छलितः । इदानीं यथा न छल्यसे भुञ्जानो रागद्वेषाभ्यामि'ति । परानुशासनं यथा ‘तत्त्वं तेषां भाववैद्यो भवदुःखनिपीडिता एते त्वाम् । हन्दि शरणं प्रपन्ना मोचयितव्याः प्रयत्नेने 'ति । उभयानुशासनं यथा 'कथं कथमपि मानुषत्वादि प्राप्तं प्रवरं चारित्ररत्नञ्च । तद्भो ! अत्र प्रमादो न कदापि युज्यतेऽस्माकमिति । उपालम्भ अनौचित्यप्रतिपादनगर्भमनुशासनमेव, स चात्मनो यथा 'भोजनादिदृष्टान्तैर्दुर्लभं लब्ध्वा मानुषं जन्म । यन्न करोषि जिनधर्मं आत्मा किं वैरी तव ?' इति, परोपालम्भो यथा 'उत्तमकुलसम्भूत उत्तमगुरुदीक्षितः त्वं वत्स ! । उत्तमज्ञानगुणाढ्यः कथं सहसा व्यवसितोऽसि' इति । उभयोपालम्भो यथा ‘एकस्य कृते निजजीवितस्य बहुका जीवकोटीः । दुःखे स्थापयन्ति ये केचित्तेषां किं शाश्वतं जीवितमिति ॥७०॥
१६०
મિથ્યાત્વના વિપર્યય ધર્મને કહે છે. धर्मना भए। अार छे... (१) श्रुत धर्म શ્રુત ધર્મ = स्वाध्याय... यारित्र धर्म આ બંને ભાવ ધર્મ જાણવા.
"
(२) यारित्र धर्म तथा (3) अस्तिप्राय धर्म... क्षमा वि. १० प्रहारनो साधु धर्म...
अस्ति = प्रदेश... तेनो अय = : समूह... अर्थात् प्रदेशोनो समूह ते अस्तिडाय गतिमां જે આઘાર રૂપ છે તે ધર્માસ્તિકાય.. આ દ્રવ્ય ધર્મ છે. હમણાં શ્રુત ધર્મ તથા ચારિત્ર ધર્મ જણાવ્યા હવે તેના વિશેષોને કહે છે.
ઉપાય પૂર્વક
उपद्रुमना भए। प्रार. (१) धार्मिङ (२) धार्मिङ ( 3 ) मिश्र उपक्रम આરંભ કરવો.
(१) धार्मिङ :- श्रुत तथा यारित्र माटे के खारंभ ते धार्मिक उपक्रम... (२) अधार्मिङ :- अश्रुत तथा असंयम भाटे ने आरंभ ते धार्मिक उपक्रम... (3) भिश्र :- संयम३प तथा असंयम ३५ होवाथी मिश्र अर्थात् देशविरति खारंभ...