SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ स्थानांगसूत्र १५७ प्रयोगसमुदानाज्ञानक्रियाभेदात्रिधा, वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रयुज्यते व्यापार्यत इति प्रयोगो मनोवाकायलक्षणस्तस्य क्रिया-व्यापृतिरिति प्रयोगक्रिया प्रयोगैर्वा मनःप्रभृतिभिः क्रियते बध्यत इति प्रयोगक्रिया सा च कर्म, सा क्रिया दुष्टत्वादक्रिया, मन आदिसम्बन्धित्वाच्च विधा, प्रयोगक्रियागृहीतानां कर्मवर्गणानां प्रकृतिबन्धादिभेदेन देशसर्वोपघातिरूपतया च सम्यक् स्वीकरणं समुदानः, सैव क्रिया समुदानक्रिया, इयञ्च प्रथमसमयवर्त्तिन्यन्तरसमुदानक्रिया, द्वितीयादिसमयवर्तिनी तु परम्परसमुदानक्रिया, प्रथमाप्रथमसमयापेक्षया च तदुभयसमुदानक्रियेति त्रिधा । अज्ञानाच्चेष्टा कर्म वाऽज्ञानक्रिया सा मत्यज्ञाना क्रिया-अनुष्ठानं मत्यज्ञानक्रिया, एवं श्रुताज्ञानक्रिया, मिथ्यादृष्टेरवधिरेवाज्ञानं ततः क्रिया विभङ्गाज्ञानक्रियेति त्रिधा । जन्मक्षेत्रादेर्देशस्य यस्मादविनयात्त्यागः स देशत्यागः प्रभुगालीप्रदानादिरूपोऽविनयः । गच्छकुटुम्बादेराश्रयणीयादालम्बनानिर्गतस्तद्भावो निरालम्बनता, पुष्टालम्बनाभावेनोचित्तप्रतिपत्तिभ्रंशो वा निरालम्बनता, आराध्यतत्सम्मतविषयं प्रेम, आराध्यासंमतविषयो द्वेषः, एतौ च विनयौ, नानाप्रकारौ एतौ-नानाप्रेमद्वेषावविनयः, आराध्यतत्संमतेतरलक्षणविशेषानपेक्षत्वेनानियतविषयत्वात्, इत्येवं विधाऽज्ञानक्रिया, अज्ञानमपि देशसर्वभावभेदेन त्रिविधम्, ज्ञानं हि सर्वद्रव्यपर्यायविषयो बोधः, तनिषेधोऽज्ञानम्, तत्र विवक्षितद्रव्यस्य देशतोऽज्ञाने देशाज्ञानं सर्वतोऽज्ञाने सर्वाज्ञानं, यदा विवक्षितपर्यायतो न जानाति तदा भावाज्ञानमित्येतत्सर्वं मिथ्यात्वमिति भावः ॥९॥ મિથ્યાત્વને કારણે પ્રાણીઓની ગતિ નારકીમાં થાય છે તેથી તેનું સ્વરૂપ જણાવાય છે. (१) माया (२) भविनय तथा (3) मानना मे 43 मिथ्यात्वना ! १२ छे. અત્રે વિપરીત શ્રદ્ધારૂપ” મિથ્યાત્વની વિવફા નથી... કારણ કે પ્રયોગ ક્રિયા આદિની સાથે તેનો અસંબંધ છે, તેથી અહીં મિથ્યાત્વાદિ ક્રિયાદિનું અયથાર્થરૂપપણું અથવા મિથ્યાદર્શન અને અનાભોગાદિથી થયેલ વિપર્યાસ - દુષ્ટપણું એવી વિવક્ષા કરી છે. (૧) અક્રિયા - મિથ્યાત્વાદિથી હણાયેલ આત્માની મોક્ષ સાધક ન બને તેવી દુષ્ટ ક્રિયા તે माया... (२) भविनय :- विनय भेट... विशिष्ट प्रतिपत्ति विशेष अर्थात् मति विशेष... तेनो પ્રતિષેધ અર્થાત્ તેનાથી વિપરીત તે અવિનય.. (3) सन :- सभ्यम् शाननी समाव ते शान... मायाना २९ प्र.१२... (१) प्रयोग या (२) समुहान या तथा (3) मशान या...
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy