________________
स्थानांगसूत्र
१४९
વિજહના-પરિત્યાગ આદિ પદથી આચાર્યાદિના ભેદથી પરિત્યાગ પણ ત્રણ પ્રકારે છે. પોતાના આચાર્યના પ્રમાદ દોષને આશ્રયીને વૈયાવૃત્ય કે તપશ્ચર્યા માટે બીજા આચાર્ય પાસે જઈ તેની ઉપસંપદા સ્વીકારવી - આ રીતે પોતાના આચાર્યનો મર્યાદિત સમય માટે ત્યાગ થાય છે.
- જ્ઞાનાદિ માટે ઉપસંપદાને સ્વીકારનાર મુનિનો જ્ઞાનાદિ માટે ન રહેનાર મુનિનો અથવા જેનું જ્ઞાનાદિ પ્રયોજન પૂર્ણ થયું છે તેવા મુનિનો આચાર્ય ત્યાગ કરે અર્થાત્ તેને પોતાના આચાર્ય પાસે ४१ व २ ते मायार्थ परित्यारा... ||६२॥
वाङ्मनसोस्वैविध्यमाहतत्तदन्यवचननोअवचनरूपं वचनं तद्विपर्ययादवचनं तथा मनः ॥६३॥
तदिति, विवक्षितार्थस्य कथनं तद्वचनं यथा घटार्थापेक्षया घटवचनम्, व्युत्पत्तिनिमित्तभूतधर्मविशिष्टपदार्थकथनं वा तद्वचनम् यथा ज्वलनतपनादिः । आचार्यादेर्वा वचनं तद्वचनम् । विवक्षितार्थव्यतिरिक्तार्थबोधकं वचनं तदन्यवचनं यथा घटापेक्षया पटवचनम्, व्युत्पत्तिनिमित्तधर्मव्यतिरिक्तप्रवृत्तिनिमित्तधर्मविशिष्टबोधकं वा तदन्यवचनं यथा मण्डपादिवचनम्, आचार्यव्यतिरिक्तवचनं वा तदन्यवचनम् । अभणननिवृत्तिर्वचनमात्रं वा नोअवचनम्, यथा डित्थादिवचनम्, व्युत्पत्तिप्रवृत्तिनिमित्तधर्मविशिष्टान्यवचनं नोअवचनं यथा डित्थादिवचनम्, अविवक्षितप्रणेतृविशेषं वा वचनं नोअवचनमिति । तद्विपर्ययादिति, घटापेक्षया पटवचनमतद्वचनं घटापेक्षया घटवचनमतदन्यवचनम्, वचनमात्रनिवृत्तिर्न नोअवचनम्, एवं व्याख्यान्तरापेक्षयापि भाव्यम् । देवदत्तस्य मनस्तन्मनः, घटादौ वा मनस्तन्मनः, देवदत्तान्ययज्ञदत्तादेर्मनस्तदन्यमनः, घटापेक्षया पटादौ वा मनस्तदन्यमनः, अविवक्षितसम्बन्धिविशेषं मनोमात्रं नोअमनः, एतद्वैपरीत्येनामनोऽपि भावनीयम् ॥६३||
હવે વાણી અને મનની ત્રિવિધતા જણાવે છે. तहत.... क्यन प्रा२ना छे. (१) त६ क्यन (२) तान्य क्यन (3) नो अवयन..., तेनाथी विपरीत अवयन नए रे छ... (१) नो त६ क्यन (२) नो तन्य क्यन (3) अवयन... भात मानना... " मनना ५५! 71-31 1२ छे. भानना ९ २... (१) तन्मन (२) तन्य मन (3) नो समन. अमनना ! १२ (१) नो तन्मन (२) नो तन्य मन (3) में मन