________________
१३९
स्थानांगसूत्र
शैक्ष - शिक्षाने प्रात ४२ना२ - नूतन दीक्षीत... શૈક્ષની ત્રણ ભૂમિ છે - અર્થાત્ મહાવ્રત આરોપણના કાલની અપેક્ષાએ ત્રણ અવસ્થા છે. ઉત્કૃષ્ટ - છ મહિનામાં વડી દીક્ષા કરાય - છ માસના કાળનું ઉલ્લંઘન ન કરાય.
મધ્યમ - ચાર મહિના અને જઘન્ય - ૭ દિવસ.. રાત્રિ શાસ્ત્રની પરિભાષામાં તેને છેદોપસ્થાપનીય ચારિત્ર (વડી દીક્ષા) કહેવાય છે. (પ્રથમ દીક્ષા ગ્રહણ કરી તેને છોડનાર ફરી દીક્ષા ગ્રહણ કરે તો તેની સાત રાત્રિ – દિવસમાં વડી દીક્ષા થઈ શકે તેમ જાણવું)
शैक्षनो विरोधी ते स्थविर... तेना मे छे. अर्थात् १५ स्थविर भूमि छे.
(१) ula (४न्म) स्थविर :- ६० वर्षनी यवास. - (२) श्रुत स्थविर :- 8tion - समवायin माराम (माया - सुयin सहित) न। Aldl....
(૩) પર્યાય સ્થવિર - વીસ વર્ષના સંયમ પર્યાયવાળા શ્રમણ આ ત્રણે પ્રકારના સ્થવિરોનું અનુક્રમે અનુકંપા (ભક્તિ), પૂજા અને વંદન કરવું જોઇએ. પી.
अथ लोकस्थिति दिगपेक्षया जीवानां गत्यादि च निरूपयति
आकाशवातोदधिप्रतिष्ठिता पृथिवी, ऊर्ध्वाधस्तिर्यग्दिग्भ्यो गत्यागतिव्युत्क्रान्त्यादयः ॥५७॥
आकाशेति, आकाशे घनवाततनुवातलक्षणो वातो व्यवस्थितः, सर्वद्रव्याणामाकाशप्रतिष्ठितत्वात्, वातप्रतिष्ठितो घनोदधिस्तत्र प्रतिष्ठिता तमस्तमःप्रभादिका पृथिवीत्यर्थः । एवंविधे लोके जीवानां दिशोऽधिकृत्य गत्यादिभावादाह-ऊर्खेति, पूर्वादितया वस्तु यया व्यपदिश्यते सा दिक्, अत्र तिर्यक्पदेन पूर्वाद्याश्चतस्र एव दिशो गृह्यन्ते विदिक्षु गत्यागतिव्युत्क्रान्तीनामघटमानत्वात्, जीवानामनुश्रेणिगमनात्, आदिपदग्राह्याहारवृद्धिहानिचलनसमुद्धातकालसंयोगदर्शनज्ञानाभिगमजीवाभिगमेषु च विदिशामविवक्षितत्वात् । गतिः प्रज्ञापक स्थानापेक्षया मृत्वाऽन्यत्र गमनम्, आगतिः प्रज्ञापकप्रत्यासन्नस्थाने आगमनम्, व्युत्क्रान्तिरुत्पत्तिः, आहारः प्रसिद्धः, वृद्धिहानी शरीरस्य, जीवत एव चलनम्, वेदनादिलक्षणः समुद्धातः, कालसंयोगो वर्तनादिकाललक्षणानुभूतिर्मरणयोगो वा, दर्शनाभिगमः प्रत्यक्षप्रमाणभूतेनावध्यादिना बोधः, एवं ज्ञानाभिगमः, जीवानां ज्ञेयानामवध्यादिनैव बोधो जीवाभिगमः । एवं जीवानामजीवाभिगमः ऊर्वाधस्तिर्यग्दिग्भ्यः । एते जीवाभिगमान्ताः सामस्त्येन पञ्चेन्द्रियतिर्यक्षु मनुष्येषु सम्भवन्ति, न तु नारकादीनां द्वाविंशतेर्जीवविशेषाणाम्, तेषां नारकदेवेषू