________________
(9) दयावीरमेहरहनरिंदो
. प्राकृतअन्नया य मेहरहो उम्मुक्कभूसणाऽहरणो पोसहसालाए पोसहजोग्गासणनिसण्णो -
(9) दयावीरमेघरथनरेन्द्रः
संस्कृत अनुवाद अन्यदा च मेघरथ उन्मुक्तभूषणाऽऽभरणः पौषधशालायां पौषधयोग्याऽऽसन-निषण्णः ।
हिन्दी अनुवाद एक बार मेघरथ राजा आभूषण का त्यागकर पौषधशाला में पौषध के योग्य आसन पर बैठे ।
प्राकृत सम्मत्तरयणमूलं, 'जगजीवहियं सिवालयं फलयं । . . राईणं परिकहेइ, 'दुक्खविमुक्खं 'तहिं धम्मं ।।170।।
'एयम्मि देसयाले, भीओ पारेवओ'थरथरंतो ।
6पोसहसाल मइगओ, रायं ! "सरणं ति 10सणं ति ।।171।। अभओ त्ति भणइ 'राया, 'मा भाहि त्ति भणिए ट्ठिओ'अह सो। 1°तस्स य"अणुमग्गओ पत्तो, 12भिडिओ 14सो विमणुयभासी ।।172।।
नहयलत्थो रायं भणइ-मुयाहि एयं पारेवयं, एस मम भक्खो । मेहरहेण भणियं - न एस दायव्वो सरणागतो
संस्कृत अनुवाद तत्र राजानं सम्यक्त्वरत्नमूलं, जगज्जीवहितं शिवाऽऽलयं फलदम् । दुःखविमोक्षं धर्मं परिकथयति ||170।।
एतस्मिन् देशकाले, भीतः कम्पमानः पारापतः ।
पौषधशालामतिगतः, "राजन् ! शरणमिति शरणमिति ||171|| राजा 'अभयं' इति भणति, "मा बिभीहि" इति भणितेऽथ स स्थितः । तस्य चाऽनुमार्गतः श्येनः प्राप्तः सोऽपि मनुजभाषी ||172।।
-१७८