________________
जव् (जप्) जपना, जाप करना जोय् (दृश्) देखना
निव्विज्ज् (निर् + विद् - विद्य) निर्वेद विसीय् (वि + सीद्) खेद करना पाना, विरक्त होना
पत्स्थ्य } (प्रार्थय्) प्रार्थना करना
परिव्वय् (परि + व्रज्) दीक्षा लेना
पूर् ( पूरय्) भरना, पूर्ण करना भाव् (भावय्) वासित करना, चिन्तन करना
हिन्दी में अनुवाद करें
1. साहवो मणसा वि न पत्थन्ति बहुजीवाउलं जलारंभं ।
2. खंतिसूरा अरहंता, तवसूरा अणगारा, दाणसूरे वेसमणे, जुद्धसूरे
वासुदेवे ।
4.
5.
सव् (शप्) शाप देना सिढिल (शिथिलय् ) शिथिल करना
सुव् (स्वप्) सोना, सो जाना
सोव्
3.
ते सत्तिमंता पुरिसा, जे अब्भत्थणावच्छला समावडियकज्जा न गणेइरे आयइं, अब्भुद्धरेन्ति दीणयं, पूरेन्ति परमणोरहे रक्खन्ति सरणागयं । जे निदुज्जणारं तवोवणाई सेवन्ति ते जणा सुधन्ना ।
अहो णु खलु नत्थि दुक्करं सिणेहस्स, सिणेहो नाम मूलं सव्वदुक्खाणं, निवासो अविवेयस्स, अग्गला निव्वुईए, बंधवो कुगइवासस्स, पडिवक्खो कुसलजोगाणं, देसओ संसाराडवीए, वच्छलो असच्चववसायस्स, एण अभिभूआ पाणिणो न गणेन्ति आयइं, न जोयन्ति कालोइअं, न सेवन्ति धम्मं, न पेच्छन्ति परमत्थं, महालोहपंजरगया केसरिणोविय समत्था विसीयन्ति ति ॥
6.
7.
8.
9.
उत्तमपुरिसा न सोवंति संझाए ।
नेव वसणवसगएणं बुद्धिमया विसाओ कायव्वो । अम्हे पच्चोणि गन्तूण पिऊणं चलणेसु पडिआ । अह निण्णासिअतिमिरो, विओगविहुराण चक्कवायाण । संगमकरणेक्करसो, वियंभिओ अरुणकिरणोहो ||1||
10. पुत्ता ! तुम्हे वि संजमे नियमे च उज्जमं करिज्जाह अमयभूएण य जिणवयणेण अप्पाणं भाविज्जाह ।
11. देवदानवगन्धव्वा, जक्खरक्खसकिन्नरा ।
बम्हयारिं नम॑सन्ति, दुक्करं जे करेइ तं ||2||
२०४