________________
आओ संस्कृत सीखें
28
चिनुध्वम्
शक्नोमि शक्नोषि
आज्ञार्थ चिनवै चिनवावहे
चिनवामहे चिनुष्व
चिन्वाथाम् चिनुताम् चिन्वाताम्
चिन्वताम् व्यंजनांत धातु के रूप 7. पहले संयोग हो तो नु (श्नु) प्रत्यय के उ का स्वरादि प्रत्ययों पर उव् होता है। शक् + नु + अन्ति = शक्नुवन्ति । अश् - अश्नुवे ।
परस्मैपदी के रूप
वर्तमाना शक्नुवः
शक्नुमः शक्नुथ:
शक्नुथ शक्नोति शक्नुतः
शक्नुवन्ति
ह्यस्तनी अशक्नवम् अशक्नुव
अशक्नुम अशक्नो: अशक्नुतम्
अशक्नुत अशक्नोत् अशक्नुताम्
अशक्नुवन
विध्यर्थ शक्नुयाम् शक्नुयाव
शक्नुयाम शक्नुयाः शक्नुयातम्
शक्नुयात शक्नुयात् शक्नुयाताम्
शक्नुयुः
आज्ञार्थ शक्नवानि शक्नवाव
शक्नवाम शक्नुतम्
शक्नुत शक्नोतु शक्नुताम्
शक्नुवन्तु आत्मनेपदी के रूप
वर्तमाना अश्नुवे अश्नुवहे
अश्नुमहे अश्नुषे अश्नुवाथे
अश्नुध्वे अश्नुते
अश्नुवाते
शक्नुहि
अश्नुवते