SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ चिनुयाम् चिनुयु: 6. आओ संस्कृत सीखें 1 27 शस्तनी अचिन्वम् अचिन्व, अचिनुव अचिन्म, अचिनुम अचिनोः अचिनुतम् अचिनुत अचिनोत् अचिनुताम् अचिन्वन् विध्यर्थ चिनुयाव चिनुयाम चिनुयाः चिनुयातम् चिनुयात चिनुयात् चिनुयाताम् आज्ञार्थ चिनवानि चिनवाव चिनवाम चिनु चिनुतम् चिनुत चिनोतु चिनुताम् चिन्वन्तु अ सिवाय किसी भी वर्ण के बाद में रहे आत्मनेपदी के अन्ते, अन्ताम् और अन्त प्रत्यय के न् का लोप होता है । चिनु + नु + अन्ते = चिन्वते । आत्मनेपदी के रूप वर्तमाना चिन्वे चिन्वहे, चिनुवहे चिन्महे, चिनुमहे चिनुषे चिन्वाथे चिनुध्वे चिनुते चिन्वाते चिन्वते ह्यस्तनी अचिन्वि अचिन्वहि, अचिनुवहि अचिन्महि, अचिनुमहि अचिनुथा: अचिन्वाथाम् अचिनुध्वम् अचिनुत अचिन्वाताम् अचिन्वत विध्यर्थ चिन्वीय चिन्वीवहि चिन्वीमहि चिन्वीथाः चिन्वीयाथाम् चिन्वीध्वम् चिन्वीत चिन्वीयाताम् चिन्वीरन्
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy