________________
चिनुयाम्
चिनुयु:
6.
आओ संस्कृत सीखें
1 27
शस्तनी अचिन्वम् अचिन्व, अचिनुव अचिन्म, अचिनुम अचिनोः अचिनुतम्
अचिनुत अचिनोत् अचिनुताम्
अचिन्वन् विध्यर्थ चिनुयाव
चिनुयाम चिनुयाः चिनुयातम्
चिनुयात चिनुयात् चिनुयाताम्
आज्ञार्थ चिनवानि चिनवाव
चिनवाम चिनु चिनुतम्
चिनुत चिनोतु चिनुताम्
चिन्वन्तु अ सिवाय किसी भी वर्ण के बाद में रहे आत्मनेपदी के अन्ते, अन्ताम् और अन्त प्रत्यय के न् का लोप होता है । चिनु + नु + अन्ते = चिन्वते ।
आत्मनेपदी के रूप
वर्तमाना चिन्वे
चिन्वहे, चिनुवहे चिन्महे, चिनुमहे चिनुषे चिन्वाथे
चिनुध्वे चिनुते चिन्वाते
चिन्वते
ह्यस्तनी अचिन्वि
अचिन्वहि, अचिनुवहि अचिन्महि, अचिनुमहि अचिनुथा: अचिन्वाथाम्
अचिनुध्वम् अचिनुत अचिन्वाताम्
अचिन्वत
विध्यर्थ चिन्वीय चिन्वीवहि
चिन्वीमहि चिन्वीथाः चिन्वीयाथाम्
चिन्वीध्वम् चिन्वीत चिन्वीयाताम्
चिन्वीरन्