________________
आओ संस्कृत सीखें
11. अपि द्वादशे चन्द्रे पुष्यः सर्वार्थसाधकः । 12. चतुर्विंशतिरपि जिनवरा: तीर्थंकरा मे प्रसीदन्तु । 13. सप्ततिशतं जिनानां सर्वामरपूजितं वन्दे । 14. इतो दिनाद् द्वाषष्टितमे दिने नृपो नूनं समेष्यति ।
15. इच्छति शती सहस्रं ससहस्रः कोटिमीहते कर्तुम् ।
167
कोटियुतोऽपि नृपत्वं नृपोऽपि बत चक्रवर्तित्वम् ।।
16. निर्वाणंगतस्य भगवतो महावीरस्याऽस्मिन्सप्ताधिकद्वि-सहस्त्रतमे (2007 तमे) वैक्रमेऽब्दे सप्तसप्तत्युत्तरैश्चतुश्शतै- रधिके द्वे सहस्रे संवत्सराणां संजाते।