SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ 10. आओ संस्कृत सीखें 1166 6. स्त्रियों की चौसठ कलाएँ और पुरुषों की बहोत्तर कलाएँ हैं । 7. चैत्र मास के शुक्ल पक्ष की त्रयोदशी के दिन भगवान महावीर का जन्म हुआ। 8. यह पाठ कितने नंबर का है ! यह पाठ तुम कितनी बार पढ़े हो? 9. इस आचार्य के गच्छ में एक सौ आठ साधु हैं। सत्तावीसवें वर्ष में मैं उसे अलग करूंगा । (मुच्) 11. प्रायः करके वह बयासी दिन यहाँ रहेगा। 12. भगवान महावीर बहोतरवें वर्ष में मोक्ष में गए । हिन्दी में अनुवाद करो 1. विनयेन विद्या ग्राह्या, पुष्कलेन धनेन वा । अथवा विद्यया विद्या, चतुर्थं नैव कारणम् ।। 2. प्रथमे वयसि ग्राह्या, विद्या सर्वात्मना बुधैः । धनार्जनं द्वितीये, तृतीये धर्मसङ्ग्रहः ।। 3. सकृज्जल्पन्ति राजानः, सकृज्जल्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते, त्रीण्येतानि सकृत्सकृत् ।। 4. द्वात्रिंशल्लक्षणो मर्यो, विनायु नैव शस्यते । सरोवरं विना नीरं, पुष्पं परिमलं विना ॥ 5. द्वितीयस्यास्तृतीयाया नृपकीर्तेरमर्षणः । जगत्यस्मिन् द्वितीयस्मिंस्तृतीये चैष विश्रुतः ।। 6. देहीति वचनं श्रुत्वा, देहस्थाः पञ्च देवताः । नश्यन्ति तत्क्षणादेव श्रीहीधीधृतिकीर्तयः ॥ 7. सकृद् द्विस्त्रिचतुः पञ्चकृत्वो वागः सहेन्महान् । आरोग्यं प्रथमं द्वितीयकमिदं लक्ष्मीस्तृतीयं यशः, तुर्यं स्त्री पतिचित्तगा च विनयी पुत्रस्तथा पञ्चमम् । । षष्ठं भूपतिसौम्यदृष्टिरतुला वासोऽभयः सप्तमं, सप्तैतानि सुखानि यस्य भवने धर्मप्रभावः स्फुटम् ।। .. 9. पालयेत्पञ्चवर्षाणि दशवर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्रं मित्रमिवाचरेत् ।। 10. · षोडश विद्यादेव्यो रक्षन्तु वो नित्यं स्वाहा ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy