________________
आओ संस्कृत सीखें
अकारांत नपुंसक 'कमल' के रूप | 1. कमलम् कमले कमलानि ।
कमलम् कमले कमलानि
कमलेन कमलाभ्याम् कमलैः ___4. कमलाय कमलाभ्याम् कमलेभ्यः कमलात्
कमलाभ्याम् कमलेभ्यः कमलस्य कमलयोः कमलानाम्
कमले कमलयोः कमलेषु संबोधन
हे कमल! | कमले ! कमलानि !
सर्वनाम के रूप अस्मद्
1.
अहम
आवाम
2.
माम्
आवाम्
मया
मह्यम् | मद | मम
मयि
5.
वयम् अस्मान् अस्माभिः
अस्मभ्यम् । अस्मद
अस्माकम् अस्मासु
आवाभ्याम्
आवाभ्याम् | आवाभ्याम | आवयोः
आवयोः
6.
7.
।
।
| त्वम्
त्वाम् .
त्वया .
युष्मद् | युवाम्
युवाम् युवाभ्याम् युवाभ्याम् युवाभ्याम् युवयोः युवयोः
तुभ्यम् त्वद्
| यूयम्
युष्मान् युष्माभिः युष्मभ्यम् युष्मद् युष्माकम् युष्मासु
5.
6.
तव
| 7.
| त्वयि