________________
...
. 38
|
|
तेभ्यः
आओ संस्कृत सीखें
तद् (पुंलिंग) | 1. | सः । तौ ते. | 2. तम् । तौ
तान् | 3. ... तेन
ताभ्याम् । तैः तस्मै
ताभ्याम् तस्मात् ताभ्याम तेभ्यः तस्य
तयोः । तेषाम् तस्मिन् । तयोः तेषु .
तद् (नपुंसक) 1. । तद, तत् | ते । तानि । तद्, तत् | ते
तानि (शेष रूप पुंलिंग की तरह)
पुंलिंग नाम कासार = तालाब
बाण = बाण किंकर = नौकर
भार = वजन कृषीवल = किसान
योध = योद्धा देवालय = मंदिर
विहग = पक्षी बलीवर्द = बैल
समर = युद्ध भिक्षुक = भिखारी
नपुंसक नाम आकाश = आकाश
सत्य = सच पद्म = कमल
संस्कृत = संस्कृत पुष्प = फूल
क्षेत्र = खेत युद्ध = युद्ध
अव्यय एव = अवश्य
तथा = उस प्रकार कथम् = कैसे
. यथा = जैसे कुतस् = कहाँ से
सुष्टु = अच्छा चिरम् = दीर्घकाल तक